7.1.8 Taṇhāsutta
Sāvatthiyaṃ viharati. “Taṃ kiṃ maññasi, rāhula, rūpataṇhā niccā vā aniccā vā”ti?
“Aniccā, bhante”… “saddataṇhā…pe… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā niccā vā aniccā vā”ti?
“Aniccā, bhante”… “evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpataṇhāyapi nibbindati…pe… saddataṇhāyapi nibbindati… gandhataṇhāyapi nibbindati… rasataṇhāyapi nibbindati… phoṭṭhabbataṇhāyapi nibbindati… dhammataṇhāyapi nibbindati…pe… pajānātī”ti.
Aṭṭhamaṃ.
150