Kamma-vipāka

Bāhiro dhammo bāhirassa dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  bāhirā cetanā vipākānaṃ bāhirānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Bāhiro dhammo ajjhattikassa dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  bāhirā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  bāhirā cetanā vipākassa cittassa ajjhattikānañca kaṭattārūpānaṃ kammapaccayena paccayo.

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa kammapaccayena paccayo—  sahajātā, nānākkhaṇikā. Sahajātā—  bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā—  bāhirā cetanā vipākānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṃ kammapaccayena paccayo. Vipākapaccayena paccayo…  nava.

10
0

Comments