1.8.11 Araṇasutta

“Kesūdha araṇā loke,
kesaṃ vusitaṃ na nassati;
Kedha icchaṃ parijānanti,
kesaṃ bhojissiyaṃ sadā.

Kiṃsu mātā pitā bhātā,
vandanti naṃ patiṭṭhitaṃ;
Kiṃsu idha jātihīnaṃ,
abhivādenti khattiyā”ti.

“Samaṇīdha araṇā loke,
Samaṇānaṃ vusitaṃ na nassati;
Samaṇā icchaṃ parijānanti,
Samaṇānaṃ bhojissiyaṃ sadā.

Samaṇaṃ mātā pitā bhātā,
vandanti naṃ patiṭṭhitaṃ;
Samaṇīdha jātihīnaṃ,
abhivādenti khattiyā”ti.


Chetvāvaggo aṭṭhamo.


Tassuddānaṃ

Chetvā rathañca cittañca,
vuṭṭhi bhītā najīrati;
Issaraṃ kāmaṃ pātheyyaṃ,
pajjoto araṇena cāti.


Devatāsaṃyuttaṃ samattaṃ.

15
0

Comments