10.3 Aḍḍhaceḷakattheraapadāna

“Tissassāhaṃ bhagavato,
upaḍḍhadussamadāsahaṃ;
Paramakāpaññapattomhi,
duggatena samappito.

Upaḍḍhadussaṃ datvāna,
kappaṃ saggamhi modahaṃ;
Avasesesu kappesu,
kusalaṃ kāritaṃ mayā.

Dvenavute ito kappe,
yaṃ dussamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
dussadānassidaṃ phalaṃ.

Ekūnapaññāsakappamhi,
rājāno cakkavattino;
Samantacchadanā nāma,
bāttiṃsāsuṃ janādhipā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā aḍḍhaceḷako thero imā gāthāyo abhāsitthāti.


Aḍḍhaceḷakattherassāpadānaṃ tatiyaṃ.

16
0

Comments