4.9 Māgaṇḍiyasutta

“Disvāna taṇhaṃ aratiṃ ragañca,
Nāhosi chando api methunasmiṃ;
Kimevidaṃ muttakarīsapuṇṇaṃ,
_Pādāpi naṃ samphusituṃ na icche”. _

“Etādisañce ratanaṃ na icchasi,
Nāriṃ narindehi bahūhi patthitaṃ;
Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ,
_Bhavūpapattiñca vadesi kīdisaṃ”. _

“Idaṃ vadāmīti na tassa hoti, (māgaṇḍiyāti bhagavā)
Dhammesu niccheyya samuggahītaṃ;
Passañca diṭṭhīsu anuggahāya,
_Ajjhattasantiṃ pacinaṃ adassaṃ”. _

“Vinicchayā yāni pakappitāni, (iti māgaṇḍiyo)
Te ve munī brūsi anuggahāya;
Ajjhattasantīti yametamatthaṃ,
_Kathaṃ nu dhīrehi paveditaṃ taṃ”. _

“Na diṭṭhiyā na sutiyā na ñāṇena, (māgaṇḍiyāti bhagavā)
Sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā,
Asīlatā abbatā nopi tena;
Ete ca nissajja anuggahāya,
_Santo anissāya bhavaṃ na jappe”. _

“No ce kira diṭṭhiyā na sutiyā na ñāṇena, (iti māgaṇḍiyo)
Sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā,
Asīlatā abbatā nopi tena;
Maññāmahaṃ momuhameva dhammaṃ,
_Diṭṭhiyā eke paccenti suddhiṃ”. _

“Diṭṭhañca nissāya anupucchamāno, (māgaṇḍiyāti bhagavā)
Samuggahītesu pamohamāgā;
Ito ca nāddakkhi aṇumpi saññaṃ,
_Tasmā tuvaṃ momuhato dahāsi. _

Samo visesī uda vā nihīno,
Yo maññati so vivadetha tena;
Tīsu vidhāsu avikampamāno,
_Samo visesīti na tassa hoti. _

Saccanti so brāhmaṇo kiṃ vadeyya,
Musāti vā so vivadetha kena;
Yasmiṃ samaṃ visamaṃ vāpi natthi,
_Sa kena vādaṃ paṭisaṃyujeyya. _

Okaṃ pahāya aniketasārī,
Gāme akubbaṃ muni santhavāni;
Kāmehi ritto apurakkharāno,
_Kathaṃ na viggayha janena kayirā. _

Yehi vivitto vicareyya loke,
Na tāni uggayha vadeyya nāgo;
Jalambujaṃ kaṇḍakavārijaṃ yathā,
Jalena paṅkena canūpalittaṃ;
Evaṃ munī santivādo agiddho,
_Kāme ca loke ca anūpalitto. _

Na vedagū diṭṭhiyāyako na mutiyā,
Sa mānameti na hi tammayo so;
Na kammunā nopi sutena neyyo,
_Anūpanīto sa nivesanesu. _

Saññāvirattassa na santi ganthā,
Paññāvimuttassa na santi mohā;
Saññañca diṭṭhiñca ye aggahesuṃ,
_Te ghaṭṭayantā vicaranti loke”ti. _


Māgaṇḍiyasuttaṃ navamaṃ.

15
0

Comments