14.1.8 Mahāmorajātaka

“Sace hi tyāhaṃ dhanahetu gāhito,
Mā maṃ vadhī jīvagāhaṃ gahetvā;
Rañño ca maṃ samma upantikaṃ nehi,
Maññe dhanaṃ lacchasinapparūpaṃ”.

“Na me ayaṃ tuyha vadhāya ajja,
Samāhito cāpadhure khurappo;
Pāsañca tyāhaṃ adhipātayissaṃ,
Yathāsukhaṃ gacchatu morarājā”.

“Yaṃ satta vassāni mamānubandhi,
Rattindivaṃ khuppipāsaṃ sahanto;
Atha kissa maṃ pāsavasūpanītaṃ,
Pamuttave icchasi bandhanasmā.

Pāṇātipātā virato nusajja,
Abhayaṃ nu te sabbabhūtesu dinnaṃ;
Yaṃ maṃ tuvaṃ pāsavasūpanītaṃ,
Pamuttave icchasi bandhanasmā”.

“Pāṇātipātā viratassa brūhi,
Abhayañca yo sabbabhūtesu deti;
Pucchāmi taṃ morarājetamatthaṃ,
Ito cuto kiṃ labhate sukhaṃ so”.

“Pāṇātipātā viratassa brūmi,
Abhayañca yo sabbabhūtesu deti;
Diṭṭheva dhamme labhate pasaṃsaṃ,
Saggañca so yāti sarīrabhedā”.

“Na santi devā iti āhu eke,
Idheva jīvo vibhavaṃ upeti;
Tathā phalaṃ sukatadukkaṭānaṃ,
Dattupaññattañca vadanti dānaṃ;
Tesaṃ vaco arahataṃ saddahāno,
Tasmā ahaṃ sakuṇe bādhayāmi”.

“Cando ca suriyo ca ubho sudassanā,
Gacchanti obhāsayamantalikkhe;
Imassa lokassa parassa vā te,
Kathaṃ nu te āhu manussaloke”.

“Cando ca suriyo ca ubho sudassanā,
Gacchanti obhāsayamantalikkhe;
Parassa lokassa na te imassa,
Devāti te āhu manussaloke”.

“Ettheva te nīhatā hīnavādā,
Ahetukā ye na vadanti kammaṃ;
Tathā phalaṃ sukatadukkaṭānaṃ,
Dattupaññattaṃ ye ca vadanti dānaṃ”.

“Addhā hi saccaṃ vacanaṃ tavedaṃ,
Kathañhi dānaṃ aphalaṃ bhaveyya;
Tathā phalaṃ sukatadukkaṭānaṃ,
Dattupaññattañca kathaṃ bhaveyya.

Kathaṃkaro kintikaro kimācaraṃ,
Kiṃ sevamāno kena tapoguṇena;
Akkhāhi me morarājetamatthaṃ,
Yathā ahaṃ no nirayaṃ pateyyaṃ”.

“Ye keci atthi samaṇā pathabyā,
Kāsāyavatthā anagāriyā te;
Pātova piṇḍāya caranti kāle,
Vikālacariyā viratā hi santo.

Te tattha kālenupasaṅkamitvā,
Pucchāhi yaṃ te manaso piyaṃ siyā;
Te te pavakkhanti yathāpajānaṃ,
Imassa lokassa parassa catthaṃ”.

“Tacaṃva jiṇṇaṃ urago purāṇaṃ,
Paṇḍūpalāsaṃ harito dumova;
Esappahīno mama luddabhāvo,
Jahāmahaṃ luddakabhāvamajja.

Ye cāpi me sakuṇā atthi baddhā,
Satāninekāni nivesanasmiṃ;
Tesampahaṃ jīvitamajja dammi,
Mokkhañca te pattā sakaṃ niketaṃ”.

“Luddo carī pāsahattho araññe,
Bādhetu morādhipatiṃ yasassiṃ;
Bandhitvā morādhipatiṃ yasassiṃ,
Dukkhā sa pamucci yathāhaṃ pamutto”ti.


Mahāmorajātakaṃ aṭṭhamaṃ.

18
0

Comments