2.3.3 Maṇithūṇavimānavatthu

“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.

(1128--)

Kena tetādiso vaṇṇo,
…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūto,
Vivane pathe saṅkamanaṃ akāsiṃ;
Ārāmarukkhāni ca ropayissaṃ,
Piyā ca me sīlavanto ahesuṃ;
Annañca pānañca pasannacitto,
Sakkacca dānaṃ vipulaṃ adāsiṃ.

(1132--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Maṇithūṇavimānaṃ tatiyaṃ.

15
0

Comments