5.8 Caṅkamanadāyakattheraapadāna

“Atthadassissa munino,
lokajeṭṭhassa tādino;
Iṭṭhakāhi cinitvāna,
caṅkamaṃ kārayiṃ ahaṃ.

Uccato pañcaratanaṃ,
caṅkamaṃ sādhumāpitaṃ;
Āyāmato hatthasataṃ,
bhāvanīyyaṃ manoramaṃ.

Paṭiggahesi bhagavā,
atthadassī naruttamo;
Hatthena pulinaṃ gayha,
imā gāthā abhāsatha.

‘Iminā pulinadānena,
caṅkamaṃ sukatena ca;
Sattaratanasampannaṃ,
pulinaṃ anubhossati.

Tīṇi kappāni devesu,
devarajjaṃ karissati;
Anubhossati sampattiṃ,
accharāhi purakkhato.

Manussalokamāgantvā,
rājā raṭṭhe bhavissati;
Tikkhattuṃ cakkavattī ca,
mahiyā so bhavissati’.

Aṭṭhārase kappasate,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
caṅkamassa idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā caṅkamanadāyako thero imā gāthāyo abhāsitthāti.


Caṅkamanadāyakattherassāpadānaṃ aṭṭhamaṃ.

15
0

Comments