22.1.10.7 Mahāvanavaṇṇanā

Gacchanto so bhāradvājo,
addassa accutaṃ isiṃ;
Disvāna taṃ bhāradvājo,
sammodi isinā saha.

“Kacci nu bhoto kusalaṃ,
kacci bhoto anāmayaṃ;
Kacci uñchena yāpesi,
kacci mūlaphalā bahū.

Kacci ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
kacci hiṃsā na vijjati”.

“Kusalañceva me brahme,
atho brahme anāmayaṃ;
Atho uñchena yāpemi,
atho mūlaphalā bahū.

Atho ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
hiṃsā mayhaṃ na vijjati.

Bahūni vassapūgāni,
assame vasato mama;
Nābhijānāmi uppannaṃ,
ābādhaṃ amanoramaṃ.

Svāgataṃ te mahābrahme,
atho te adurāgataṃ;
Anto pavisa bhaddante,
pāde pakkhālayassu te.

Tindukāni piyālāni,
madhuke kāsumāriyo;
Phalāni khuddakappāni,
bhuñja brahme varaṃ varaṃ.

Idampi pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Tato piva mahābrahme,
sace tvaṃ abhikaṅkhasi”.

“Paṭiggahitaṃ yaṃ dinnaṃ,
sabbassa agghiyaṃ kataṃ;
Sañjayassa sakaṃ puttaṃ,
sivīhi vippavāsitaṃ;
Tamahaṃ dassanamāgato,
yadi jānāsi saṃsa me”.

“Na bhavaṃ eti puññatthaṃ,
sivirājassa dassanaṃ;
Maññe bhavaṃ patthayati,
rañño bhariyaṃ patibbataṃ;
Maññe kaṇhājinaṃ dāsiṃ,
jāliṃ dāsañca icchasi.

Atha vā tayo mātāputte,
araññā netumāgato;
Na tassa bhogā vijjanti,
dhanaṃ dhaññañca brāhmaṇa”.

“Akuddharūpohaṃ bhoto,
nāhaṃ yācitumāgato;
Sādhu dassanamariyānaṃ,
sannivāso sadā sukho.

Adiṭṭhapubbo sivirājā,
sivīhi vippavāsito;
Tamahaṃ dassanamāgato,
yadi jānāsi saṃsa me”.

“Esa selo mahābrahme,
pabbato gandhamādano;
Yattha vessantaro rājā,
saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti,
jātavedaṃ namassati.

Ete nīlā padissanti,
nānāphaladharā dumā;
Uggatā abbhakūṭāva,
nīlā añjanapabbatā.

Dhavassakaṇṇā khadirā,
sālā phandanamāluvā;
Sampavedhanti vātena,
sakiṃ pītāva māṇavā.

Upari dumapariyāyesu,
Saṅgītiyova suyyare;
Najjuhā kokilasaṅghā,
Sampatanti dumā dumaṃ.

Avhayanteva gacchantaṃ,
sākhāpattasamīritā;
Ramayanteva āgantaṃ,
modayanti nivāsinaṃ;
Yattha vessantaro rājā,
saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti,
jātavedaṃ namassati.

Karerimālā vitatā,
bhūmibhāge manorame;
Saddalāharitā bhūmi,
na tatthuddhaṃsate rajo.

Mayūragīvasaṅkāsā,
tūlaphassasamūpamā;
Tiṇāni nātivattanti,
samantā caturaṅgulā.

Ambā jambū kapitthā ca,
nīce pakkā cudumbarā;
Paribhogehi rukkhehi,
vanaṃ taṃ rativaḍḍhanaṃ.

Veḷuriyavaṇṇasannibhaṃ,
macchagumbanisevitaṃ;
Suciṃ sugandhaṃ salilaṃ,
āpo tatthapi sandati.

Tassāvidūre pokkharaṇī,
bhūmibhāge manorame;
Padumuppalasañchannā,
devānamiva nandane.

Tīṇi uppalajātāni,
tasmiṃ sarasi brāhmaṇa;
Vicittaṃ nīlānekāni,
setā lohitakāni ca.

Khomāva tattha padumā,
setasogandhikehi ca;
Kalambakehi sañchanno,
mucalindo nāma so saro.

Athettha padumā phullā,
apariyantāva dissare;
Gimhā hemantikā phullā,
jaṇṇutagghā upattharā.

Surabhī sampavāyanti,
vicittapupphasanthatā;
Bhamarā pupphagandhena,
samantā mabhināditā.

Athettha udakantasmiṃ,
rukkhā tiṭṭhanti brāhmaṇa;
Kadambā pāṭalī phullā,
koviḷārā ca pupphitā.

Aṅkolā kacchikārā ca,
pārijaññā ca pupphitā;
Vāraṇā vayanā rukkhā,
mucalindamubhato saraṃ.

Sirīsā setapārisā,
sādhu vāyanti padmakā;
Nigguṇḍī sirīnigguṇḍī,
asanā cettha pupphitā.

Paṅgurā bahulā selā,
sobhañjanā ca pupphitā;
Ketakā kaṇikārā ca,
kanaverā ca pupphitā.

Ajjunā ajjukaṇṇā ca,
mahānāmā ca pupphitā;
Supupphitaggā tiṭṭhanti,
pajjalanteva kiṃsukā.

Setapaṇṇī sattapaṇṇā,
kadaliyo kusumbharā;
Dhanutakkārī pupphehi,
sīsapāvaraṇāni ca.

Acchivā sallavā rukkhā,
sallakiyo ca pupphitā;
Setageru ca tagarā,
maṃsikuṭṭhā kulāvarā.

Daharā rukkhā ca vuddhā ca,
akuṭilā cettha pupphitā;
Assamaṃ ubhato ṭhanti,
agyāgāraṃ samantato.

Athettha udakantasmiṃ,
bahujāto phaṇijjako;
Muggatiyo karatiyo,
sevālasīsakā bahū.

Uddāpavattaṃ ulluḷitaṃ,
makkhikā hiṅgujālikā;
Dāsimakañjako cettha,
bahū nīcekaḷambakā.

Elamphurakasañchannā,
rukkhā tiṭṭhanti brāhmaṇa;
Sattāhaṃ dhāriyamānānaṃ,
gandho tesaṃ na chijjati.

Ubhato saraṃ mucalindaṃ,
pupphā tiṭṭhanti sobhanā;
Indīvarehi sañchannaṃ,
vanaṃ taṃ upasobhati.

Aḍḍhamāsaṃ dhāriyamānānaṃ,
Gandho tesaṃ na chijjati;
Nīlapupphī setavārī,
Pupphitā girikaṇṇikā;
Kalerukkhehi sañchannaṃ,
Vanaṃ taṃ tulasīhi ca.

Sammaddateva gandhena,
pupphasākhāhi taṃ vanaṃ;
Bhamarā pupphagandhena,
samantā mabhināditā.

Tīṇi kakkārujātāni,
tasmiṃ sarasi brāhmaṇa;
Kumbhamattāni cekāni,
murajamattāni tā ubho.

Athettha sāsapo bahuko,
nādiyo haritāyuto;
Asī tālāva tiṭṭhanti,
chejjā indīvarā bahū.

Apphoṭā suriyavallī ca,
kāḷīyā madhugandhiyā;
Asokā mudayantī ca,
vallibho khuddapupphiyo.

Koraṇḍakā anojā ca,
pupphitā nāgamallikā;
Rukkhamāruyha tiṭṭhanti,
phullā kiṃsukavalliyo.

Kaṭeruhā ca vāsantī,
yūthikā madhugandhiyā;
Niliyā sumanā bhaṇḍī,
sobhati padumuttaro.

Pāṭalī samuddakappāsī,
kaṇikārā ca pupphitā;
Hemajālāva dissanti,
ruciraggi sikhūpamā.

Yāni tāni ca pupphāni,
thalajānudakāni ca;
Sabbāni tattha dissanti,
evaṃ rammo mahodadhi.

Athassā pokkharaṇiyā,
bahukā vārigocarā;
Rohitā naḷapī siṅgū,
kumbhilā makarā susū.

Madhu ca madhulaṭṭhi ca,
tālisā ca piyaṅgukā;
Kuṭandajā bhaddamuttā,
setapupphā ca lolupā.

Surabhī ca rukkhā tagarā,
bahukā tuṅgavaṇṭakā;
Padmakā naradā kuṭṭhā,
jhāmakā ca hareṇukā.

Haliddakā gandhasilā,
hiriverā ca guggulā;
Vibhedikā corakā kuṭṭhā,
kappūrā ca kaliṅgukā.

Athettha sīhabyagghā ca,
purisālū ca hatthiyo;
Eṇeyyā pasadā ceva,
rohiccā sarabhā migā.

Koṭṭhasuṇā suṇopi ca,
tuliyā naḷasannibhā;
Cāmarī calanī laṅghī,
jhāpitā makkaṭā picu.

Kakkaṭā kaṭamāyā ca,
ikkā goṇasirā bahū;
Khaggā varāhā nakulā,
kāḷakettha bahūtaso.

Mahiṃsā soṇasiṅgālā,
pampakā ca samantato;
Ākucchā pacalākā ca,
citrakā cāpi dīpiyo.

Pelakā ca vighāsādā,
sīhā gogaṇisādakā;
Aṭṭhapādā ca morā ca,
bhassarā ca kukutthakā.

Caṅkorā kukkuṭā nāgā,
aññamaññaṃ pakūjino;
Bakā balākā najjuhā,
dindibhā kuñjavājitā.

Byagghinasā lohapiṭṭhā,
pammakā jīvajīvakā;
Kapiñjarā tittirāyo,
kulā ca paṭikutthakā.

Mandālakā celakeṭu,
bhaṇḍutittiranāmakā;
Celāvakā piṅgalāyo,
goṭakā aṅgahetukā.

Karaviyā ca saggā ca,
uhuṅkārā ca kukkuhā;
Nānādijagaṇākiṇṇaṃ,
nānāsaranikūjitaṃ.

Athettha sakuṇā santi,
nīlakā mañjubhāṇakā;
Modanti saha bhariyāhi,
aññamaññaṃ pakūjino.

Athettha sakuṇā santi,
dijā mañjussarā sitā;
Setacchikūṭā bhadrakkhā,
aṇḍajā citrapekhuṇā.

Athettha sakuṇā santi,
dijā mañjussarā sitā;
Sikhaṇḍī nīlagīvāhi,
aññamaññaṃ pakūjino.

Kukutthakā kuḷīrakā,
koṭṭhā pokkharasātakā;
Kālāmeyyā baliyakkhā,
kadambā suvasāḷikā.

Haliddā lohitā setā,
athettha nalakā bahū;
Vāraṇā bhiṅgarājā ca,
kadambā suvakokilā.

Ukkusā kurarā haṃsā,
āṭā parivadentikā;
Pākahaṃsā atibalā,
najjuhā jīvajīvakā.

Pārevatā ravihaṃsā,
cakkavākā nadīcarā;
Vāraṇābhirudā rammā,
ubho kālūpakūjino.

Athettha sakuṇā santi,
nānāvaṇṇā bahū dijā;
Modanti saha bhariyāhi,
aññamaññaṃ pakūjino.

Athettha sakuṇā santi,
nānāvaṇṇā bahū dijā;
Sabbe mañjū nikūjanti,
mucalindamubhato saraṃ.

Athettha sakuṇā santi,
karaviyā nāma te dijā;
Modanti saha bhariyāhi,
aññamaññaṃ pakūjino.

Athettha sakuṇā santi,
karaviyā nāma te dijā;
Sabbe mañjū nikūjanti,
mucalindamubhato saraṃ.

Eṇeyyapasadākiṇṇaṃ,
nāgasaṃsevitaṃ vanaṃ;
Nānālatāhi sañchannaṃ,
kadalīmigasevitaṃ.

Athettha sāsapo bahuko,
nīvāro varako bahu;
Sāli akaṭṭhapāko ca,
ucchu tattha anappako.

Ayaṃ ekapadī eti,
ujuṃ gacchati assamaṃ;
Khudaṃ pipāsaṃ aratiṃ,
tattha patto na vindati;
Yattha vessantaro rājā,
saha puttehi sammati.

Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti,
jātavedaṃ namassati”.

Idaṃ sutvā brahmabandhu,
isiṃ katvā padakkhiṇaṃ;
Udaggacitto pakkāmi,
yattha vessantaro ahu.


Mahāvanavaṇṇanā.

14
0

Comments