16.5 Mandāravapupphapūjakattheraapadāna

“Devaputto ahaṃ santo,
pūjayiṃ sikhināyakaṃ;
Mandāravena pupphena,
buddhassa abhiropayiṃ.

Sattāhaṃ chadanaṃ āsi,
dibbaṃ mālaṃ tathāgate;
Sabbe janā samāgantvā,
namassiṃsu tathāgataṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito ca dasame kappe,
rājāhosiṃ jutindharo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā mandāravapupphapūjako thero imā gāthāyo abhāsitthāti.


Mandāravapupphapūjakattherassāpadānaṃ pañcamaṃ.

16
0

Comments