1.1.2.5.5 Acelakavagga

Acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dento dve āpattiyo āpajjati. Deti, payoge dukkaṭaṃ; dinne āpatti pācittiyassa.

Bhikkhuṃ—

“ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā”ti tassa dāpetvā vā adāpetvā vā uyyojento dve āpattiyo āpajjati. Uyyojeti, payoge dukkaṭaṃ; uyyojite āpatti pācittiyassa.

Sabhojane kule anupakhajja nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.

Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.

Mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.

Nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Tatuttari bhesajjaṃ viññāpento dve āpattiyo āpajjati. Viññāpeti, payoge dukkaṭaṃ; viññāpite āpatti pācittiyassa.

Uyyuttaṃ senaṃ dassanāya gacchanto dve āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; yattha ṭhito passati, āpatti pācittiyassa.

Atirekatirattaṃ senāya vasanto dve āpattiyo āpajjati. Vasati, payoge dukkaṭaṃ; vasite āpatti pācittiyassa.

Uyyodhikaṃ gacchanto dve āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; yattha ṭhito passati, āpatti pācittiyassa.


Acelakavaggo pañcamo.

18
0

Comments