21.1.2 Mahāhaṃsajātaka

“Ete haṃsā pakkamanti,
vakkaṅgā bhayameritā;
Harittaca hemavaṇṇa,
kāmaṃ sumukha pakkama.

Ohāya maṃ ñātigaṇā,
ekaṃ pāsavasaṃ gataṃ;
Anapekkhamānā gacchanti,
kiṃ eko avahīyasi.

Pateva patataṃ seṭṭha,
natthi baddhe sahāyatā;
Mā anīghāya hāpesi,
kāmaṃ sumukha pakkama”.

“Nāhaṃ dukkhaparetopi,
dhataraṭṭha tuvaṃ jahe;
Jīvitaṃ maraṇaṃ vā me,
tayā saddhiṃ bhavissati.

Nāhaṃ dukkhaparetopi,
dhataraṭṭha tuvaṃ jahe;
Na maṃ anariyasaṃyutte,
kamme yojetumarahasi.

Sakumāro sakhā tyasmi,
sacitte casmi te ṭhito;
Ñāto senāpati tyāhaṃ,
haṃsānaṃ pavaruttama.

Kathaṃ ahaṃ vikatthissaṃ,
ñātimajjhe ito gato;
Taṃ hitvā patataṃ seṭṭha,
kiṃ te vakkhāmito gato;
Idha pāṇaṃ cajissāmi,
nānariyaṃ kattumussahe”.

“Eso hi dhammo sumukha,
yaṃ tvaṃ ariyapathe ṭhito;
Yo bhattāraṃ sakhāraṃ maṃ,
na pariccattumussahe.

Tañhi me pekkhamānassa,
bhayaṃ na tveva jāyati;
Adhigacchasi tvaṃ mayhaṃ,
evaṃ bhūtassa jīvitaṃ”.

Iccevaṃ mantayantānaṃ,
Ariyānaṃ ariyavuttinaṃ;
Daṇḍamādāya nesādo,
Āpatī turito bhusaṃ.

Tamāpatantaṃ disvāna,
Sumukho atibrūhayi;
Aṭṭhāsi purato rañño,
Haṃso vissāsayaṃ byathaṃ.

“Mā bhāyi patataṃ seṭṭha,
na hi bhāyanti tādisā;
Ahaṃ yogaṃ payuñjissaṃ,
yuttaṃ dhammūpasaṃhitaṃ;
Tena pariyāpadānena,
khippaṃ pāsā pamokkhasi”.

Tassa taṃ vacanaṃ sutvā,
sumukhassa subhāsitaṃ;
Pahaṭṭhalomo nesādo,
añjalissa paṇāmayi.

“Na me sutaṃ vā diṭṭhaṃ vā,
bhāsanto mānusiṃ dijo;
Ariyaṃ bruvāno vakkaṅgo,
cajanto mānusiṃ giraṃ.

Kiṃ nu tāyaṃ dijo hoti,
mutto baddhaṃ upāsasi;
Ohāya sakuṇā yanti,
kiṃ eko avahīyasi”.

“Rājā me so dijāmitta,
senāpaccassa kārayiṃ;
Tamāpade pariccattuṃ,
nussahe vihagādhipaṃ.

Mahāgaṇāya bhattā me,
mā eko byasanaṃ agā;
Tathā taṃ samma nesāda,
bhattāyaṃ abhito rame”.

“Ariyavattasi vakkaṅga,
yo piṇḍamapacāyasi;
Cajāmi te taṃ bhattāraṃ,
gacchathūbho yathāsukhaṃ”.

“Sace attappayogena,
ohito haṃsapakkhinaṃ;
Paṭigaṇhāma te samma,
etaṃ abhayadakkhiṇaṃ.

No ce attappayogena,
ohito haṃsapakkhinaṃ;
Anissaro muñcamamhe,
theyyaṃ kayirāsi luddaka”.

“Yassa tvaṃ bhatako rañño,
kāmaṃ tasseva pāpaya;
Tattha saṃyamano rājā,
yathābhiññaṃ karissati”.

Iccevaṃ vutto nesādo,
hemavaṇṇe harittace;
Ubho hatthehi saṅgayha,
pañjare ajjhavodahi.

Te pañjaragate pakkhī,
ubho bhassaravaṇṇine;
Sumukhaṃ dhataraṭṭhañca,
luddo ādāya pakkami.

Harīyamāno dhataraṭṭho,
sumukhaṃ etadabravi;
“Bāḷhaṃ bhāyāmi sumukha,
sāmāya lakkhaṇūruyā;
Asmākaṃ vadhamaññāya,
athattānaṃ vadhissati.

Pākahaṃsā ca sumukha,
suhemā hemasuttacā;
Koñcī samuddatīreva,
kapaṇā nūna rucchati”.

“Evaṃ mahanto lokassa,
appameyyo mahāgaṇī;
Ekitthimanusoceyya,
nayidaṃ paññavatāmiva.

Vātova gandhamādeti,
ubhayaṃ chekapāpakaṃ;
Bālo āmakapakkaṃva,
lolo andhova āmisaṃ.

Avinicchayaññu atthesu,
mandova paṭibhāsi maṃ;
Kiccākiccaṃ na jānāsi,
sampatto kālapariyāyaṃ.

Aḍḍhummatto udīresi,
yo seyyā maññasitthiyo;
Bahusādhāraṇā hetā,
soṇḍānaṃva surāgharaṃ.

Māyā cesā marīcī ca,
soko rogo cupaddavo;
Kharā ca bandhanā cetā,
maccupāsā guhāsayā;
Tāsu yo vissase poso,
so naresu narādhamo”.

“Yaṃ vuddhehi upaññātaṃ,
ko taṃ ninditumarahati;
Mahābhūtitthiyo nāma,
lokasmiṃ udapajjisuṃ.

Khiḍḍā paṇihitā tyāsu,
rati tyāsu patiṭṭhitā;
Bījāni tyāsu rūhanti,
yadidaṃ sattā pajāyare;
Tāsu ko nibbide poso,
pāṇamāsajja pāṇibhi.

Tvameva nañño sumukha,
thīnaṃ atthesu yuñjasi;
Tassa tyajja bhaye jāte,
bhītena jāyate mati.

Sabbo hi saṃsayaṃ patto,
bhayaṃ bhīru titikkhati;
Paṇḍitā ca mahantāno,
atthe yuñjanti duyyuje.

Etadatthāya rājāno,
sūramicchanti mantinaṃ;
Paṭibāhati yaṃ sūro,
āpadaṃ attapariyāyaṃ.

Mā no ajja vikantiṃsu,
rañño sūdā mahānase;
Tathā hi vaṇṇo pattānaṃ,
phalaṃ veḷuṃva taṃ vadhi.

Muttopi na icchi uḍḍetuṃ,
Sayaṃ bandhaṃ upāgami;
Sopajja saṃsayaṃ patto,
Atthaṃ gaṇhāhi mā mukhaṃ.

So taṃ yogaṃ payuñjassu,
yuttaṃ dhammūpasaṃhitaṃ;
Tava pariyāpadānena,
mama pāṇesanaṃ cara”.

“Mā bhāyi patataṃ seṭṭha,
na hi bhāyanti tādisā;
Ahaṃ yogaṃ payuñjissaṃ,
yuttaṃ dhammūpasaṃhitaṃ;
Mama pariyāpadānena,
khippaṃ pāsā pamokkhasi”.

So luddo haṃsakājena,
rājadvāraṃ upāgami;
“Paṭivedetha maṃ rañño,
dhataraṭṭhāyamāgato”.

Te disvā puññasaṅkāse,
ubho lakkhaṇasammate;
Khalu saṃyamano rājā,
amacce ajjhabhāsatha.

“Detha luddassa vatthāni,
annaṃ pānañca bhojanaṃ;
Kāmaṅkaro hiraññassa,
yāvanto esa icchati”.

Disvā luddaṃ pasannattaṃ,
Kāsirājā tadabravi;
“Yadyāyaṃ samma khemaka,
Puṇṇā haṃsehi tiṭṭhati.

Kathaṃ rucimajjhagataṃ,
pāsahattho upāgami;
Okiṇṇaṃ ñātisaṅghehi,
nimmajjhimaṃ kathaṃ gahi”.

“Ajja me sattamā ratti,
adanāni upāsato;
Padametassa anvesaṃ,
appamatto ghaṭassito.

Athassa padamaddakkhiṃ,
carato adanesanaṃ;
Tatthāhaṃ odahiṃ pāsaṃ,
evaṃ taṃ dijamaggahiṃ”.

“Ludda dve ime sakuṇā,
atha ekoti bhāsasi;
Cittaṃ nu te vipariyattaṃ,
adu kiṃ nu jigīsasi”.

“Yassa lohitakā tālā,
tapanīyanibhā subhā;
Uraṃ saṃhacca tiṭṭhanti,
so me bandhaṃ upāgami.

Athāyaṃ bhassaro pakkhī,
abaddho baddhamāturaṃ;
Ariyaṃ bruvāno aṭṭhāsi,
cajanto mānusiṃ giraṃ”.

“Atha kiṃ dāni sumukha,
Hanuṃ saṃhacca tiṭṭhasi;
Adu me parisaṃ patto,
Bhayā bhīto na bhāsasi”.

“Nāhaṃ kāsipati bhīto,
ogayha parisaṃ tava;
Nāhaṃ bhayā na bhāsissaṃ,
vākyaṃ atthamhi tādise”.

“Na te abhisaraṃ passe,
na rathe napi pattike;
Nāssa cammaṃ va kīṭaṃ vā,
vammite ca dhanuggahe.

Na hiraññaṃ suvaṇṇaṃ vā,
nagaraṃ vā sumāpitaṃ;
Okiṇṇaparikhaṃ duggaṃ,
daḷhamaṭṭālakoṭṭhakaṃ;
Yattha paviṭṭho sumukha,
bhāyitabbaṃ na bhāyasi”.

“Na me abhisarenattho,
nagarena dhanena vā;
Apathena pathaṃ yāma,
antalikkhecarā mayaṃ.

Sutā ca paṇḍitā tyamhā,
nipuṇā atthacintakā;
Bhāsematthavatiṃ vācaṃ,
sacce cassa patiṭṭhito.

Kiñca tuyhaṃ asaccassa,
anariyassa karissati;
Musāvādissa luddassa,
bhaṇitampi subhāsitaṃ.

Taṃ brāhmaṇānaṃ vacanā,
imaṃ khemamakārayi;
Abhayañca tayā ghuṭṭhaṃ,
imāyo dasadhā disā.

Ogayha te pokkharaṇiṃ,
vippasannodakaṃ suciṃ;
Pahūtaṃ cādanaṃ tattha,
ahiṃsā cettha pakkhinaṃ.

Idaṃ sutvāna nigghosaṃ,
āgatamha tavantike;
Te te bandhasma pāsena,
etaṃ te bhāsitaṃ musā.

Musāvādaṃ purakkhatvā,
icchālobhañca pāpakaṃ;
Ubho sandhimatikkamma,
asātaṃ upapajjati”.

“Nāparajjhāma sumukha,
napi lobhāva maggahiṃ;
Sutā ca paṇḍitātyattha-
nipuṇā atthacintakā.

Appevatthavatiṃ vācaṃ,
byāhareyyuṃ idhāgatā;
Tathā taṃ samma nesādo,
vutto sumukha maggahi”.

“Neva bhītā kāsipati,
upanītasmi jīvite;
Bhāsematthavatiṃ vācaṃ,
sampattā kālapariyāyaṃ.

Yo migena migaṃ hanti,
pakkhiṃ vā pana pakkhinā;
Sutena vā sutaṃ kiṇyā,
kiṃ anariyataraṃ tato.

Yo cāriyarudaṃ bhāse,
anariyadhammavassito;
Ubho so dhaṃsate lokā,
idha ceva parattha ca.

Na majjetha yasaṃ patto,
na byādhe pattasaṃsayaṃ;
Vāyametheva kiccesu,
saṃvare vivarāni ca.

Ye vuddhā abbhatikkantā,
sampattā kālapariyāyaṃ;
Idha dhammaṃ caritvāna,
evaṃte tidivaṃ gatā.

Idaṃ sutvā kāsipati,
dhammamattani pālaya;
Dhataraṭṭhañca muñcāhi,
haṃsānaṃ pavaruttamaṃ”.

“Āharantudakaṃ pajjaṃ,
āsanañca mahārahaṃ;
Pañjarato pamokkhāmi,
dhataraṭṭhaṃ yasassinaṃ.

Tañca senāpatiṃ dhīraṃ,
nipuṇaṃ atthacintakaṃ;
Yo sukhe sukhito rañño,
dukkhite hoti dukkhito.

Ediso kho arahati,
piṇḍamasnātu bhattuno;
Yathāyaṃ sumukho rañño,
pāṇasādhāraṇo sakhā”.

Pīṭhañca sabbasovaṇṇaṃ,
Aṭṭhapādaṃ manoramaṃ;
Maṭṭhaṃ kāsikamatthannaṃ,
Dhataraṭṭho upāvisi.

Kocchañca sabbasovaṇṇaṃ,
veyyagghaparisibbitaṃ;
Sumukho ajjhupāvekkhi,
dhataraṭṭhassanantarā.

Tesaṃ kañcanapattehi,
puthū ādāya kāsiyo;
Haṃsānaṃ abhihāresuṃ,
aggarañño pavāsitaṃ.

Disvā abhihaṭaṃ aggaṃ,
kāsirājena pesitaṃ;
Kusalo khattadhammānaṃ,
tato pucchi anantarā.

“Kaccinnu bhoto kusalaṃ,
kacci bhoto anāmayaṃ;
Kacci raṭṭhamidaṃ phītaṃ,
dhammena manusāsasi”.

“Kusalañceva me haṃsa,
atho haṃsa anāmayaṃ;
Atho raṭṭhamidaṃ phītaṃ,
dhammenaṃ manusāsahaṃ”.

“Kacci bhoto amaccesu,
doso koci na vijjati;
Kacci ca te tavatthesu,
nāvakaṅkhanti jīvitaṃ”.

“Athopi me amaccesu,
doso koci na vijjati;
Athopi te mamatthesu,
nāvakaṅkhanti jīvitaṃ”.

“Kacci te sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
tava chandavasānugā”.

“Atho me sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
mama chandavasānugā”.

“Kacci raṭṭhaṃ anuppīḷaṃ,
akutociupaddavaṃ;
Asāhasena dhammena,
samena manusāsasi”.

“Atho raṭṭhaṃ anuppīḷaṃ,
akutociupaddavaṃ;
Asāhasena dhammena,
samena manusāsahaṃ”.

“Kacci santo apacitā,
Asanto parivajjitā;
No ce dhammaṃ niraṃkatvā,
Adhammamanuvattasi”.

“Santo ca me apacitā,
asanto parivajjitā;
Dhammamevānuvattāmi,
adhammo me niraṅkato”.

“Kacci nānāgataṃ dīghaṃ,
samavekkhasi khattiya;
Kacci matto madanīye,
paralokaṃ na santasi”.

“Nāhaṃ anāgataṃ dīghaṃ,
samavekkhāmi pakkhima;
Ṭhito dasasu dhammesu,
paralokaṃ na santase.

Dānaṃ sīlaṃ pariccāgaṃ,
ajjavaṃ maddavaṃ tapaṃ;
Akkodhaṃ avihiṃsañca,
khantiñca avirodhanaṃ.

Iccete kusale dhamme,
ṭhite passāmi attani;
Tato me jāyate pīti,
somanassañcanappakaṃ.

Sumukho ca acintetvā,
visajji pharusaṃ giraṃ;
Bhāvadosamanaññāya,
asmākāyaṃ vihaṅgamo.

So kuddho pharusaṃ vācaṃ,
nicchāresi ayoniso;
Yānasmesu na vijjanti,
nayidaṃ paññavatāmiva”.

“Atthi me taṃ atisāraṃ,
vegena manujādhipa;
Dhataraṭṭhe ca baddhasmiṃ,
dukkhaṃ me vipulaṃ ahu.

Tvaṃ no pitāva puttānaṃ,
bhūtānaṃ dharaṇīriva;
Asmākaṃ adhipannānaṃ,
khamassu rājakuñjara”.

“Etaṃ te anumodāma,
yaṃ bhāvaṃ na nigūhasi;
Khilaṃ pabhindasi pakkhi,
ujukosi vihaṅgama.

Yaṃ kiñci ratanaṃ atthi,
kāsirājanivesane;
Rajataṃ jātarūpañca,
muttā veḷuriyā bahū.

Maṇayo saṅkhamuttā ca,
vatthakaṃ haricandanaṃ;
Ajinaṃ dantabhaṇḍañca,
lohaṃ kāḷāyasaṃ bahuṃ;
Etaṃ dadāmi vo vittaṃ,
issaraṃ vissajāmi vo”.

“Addhā apacitā tyamhā,
sakkatā ca rathesabha;
Dhammesu vattamānānaṃ,
tvaṃ no ācariyo bhava.

Ācariya samanuññātā,
Tayā anumatā mayaṃ;
Taṃ padakkhiṇato katvā,
Ñātiṃ passemurindama”.

Sabbarattiṃ cintayitvā,
mantayitvā yathātathaṃ;
Kāsirājā anuññāsi,
haṃsānaṃ pavaruttamaṃ.

Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Pekkhato kāsirājassa,
bhavanā te vigāhisuṃ.

Te aroge anuppatte,
disvāna parame dije;
Kekāti makaruṃ haṃsā,
puthusaddo ajāyatha.

Te patītā pamuttena,
bhattunā bhattugāravā;
Samantā parikiriṃsu,
aṇḍajā laddhapaccayā.

Evaṃ mittavataṃ atthā,
sabbe honti padakkhiṇā;
Haṃsā yathā dhataraṭṭhā,
ñātisaṅghaṃ upāgamunti.


Mahāhaṃsajātakaṃ dutiyaṃ.

15
0

Comments