2.1.1 Dukkhavihārasutta

( ) Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi dvīhi? Indriyesu aguttadvāratāya ca, bhojane amattaññutāya ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Cakkhu sotañca ghānañca,
jivhā kāyo tathā mano;
Etāni yassa dvārāni,
aguttāni ca bhikkhuno.

Bhojanamhi amattaññū,
indriyesu asaṃvuto;
Kāyadukkhaṃ cetodukkhaṃ,
dukkhaṃ so adhigacchati.

Ḍayhamānena kāyena,
Ḍayhamānena cetasā;
Divā vā yadi vā rattiṃ,
Dukkhaṃ viharati tādiso”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Paṭhamaṃ.

15
0

Comments