2.2.5 Dukkhasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca—

“‘dukkhaṃ, dukkhan’ti, bhante, vuccati. Katamaṃ nu kho, bhante, dukkhan”ti?

“Rūpaṃ kho, rādha, dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ. Evaṃ passaṃ…pe…  nāparaṃ itthattāyāti pajānātī”ti.


Pañcamaṃ.

16
0

Comments