10.1.2 Sakkanāmasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—

“Sabbaganthappahīnassa,
vippamuttassa te sato;
Samaṇassa na taṃ sādhu,
yadaññamanusāsasī”ti.

“Yena kenaci vaṇṇena,
saṃvāso sakka jāyati;
Na taṃ arahati sappañño,
manasā anukampituṃ.

Manasā ce pasannena,
yadaññamanusāsati;
Na tena hoti saṃyutto,
yānukampā anuddayā”ti.

15
0

Comments