2.1.2.4.4 Tuvaṭṭavagga

Dve bhikkhuniyo ekamañce tuvaṭṭentiyo dve āpattiyo āpajjanti. Nipajjanti, payoge dukkaṭaṃ; nipanne, āpatti pācittiyassa.

Dve bhikkhuniyo ekattharaṇapāvuraṇā tuvaṭṭentiyo dve āpattiyo āpajjanti. Nipajjanti, payoge dukkaṭaṃ; nipanne, āpatti pācittiyassa.

Bhikkhuniyā sañcicca aphāsuṃ karontī dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate, āpatti pācittiyassa.

Dukkhitaṃ sahajīviniṃ neva upaṭṭhentī na upaṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhantī dve āpattiyo āpajjati. Nikkaḍḍhati, payoge dukkaṭaṃ; nikkaḍḍhite, āpatti pācittiyassa.

Saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī dve āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; kammavācāpariyosāne āpatti pācittiyassa.

Antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne, āpatti pācittiyassa.

Tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne, āpatti pācittiyassa.

Antovassaṃ cārikaṃ carantī dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne, āpatti pācittiyassa.

Vassaṃvuṭṭhā bhikkhunī cārikaṃ na pakkamantī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.


Tuvaṭṭavaggo catuttho.

14
0

Comments