6.6 Saparivārāsanattheraapadāna

“Padumuttarabuddhassa,
piṇḍapātaṃ adāsahaṃ;
Gantvā kiliṭṭhakaṃ ṭhānaṃ,
mallikāhi parikkhitaṃ.

Tamhāsanamhi āsīno,
buddho lokagganāyako;
Akittayi piṇḍapātaṃ,
ujubhūto samāhito.

Yathāpi bhaddake khette,
bījaṃ appampi ropitaṃ;
Sammā dhāraṃ pavecchante,
phalaṃ toseti kassakaṃ.

Tathevāyaṃ piṇḍapāto,
sukhette ropito tayā;
Bhave nibbattamānamhi,
phalaṃ te tosayissati.

Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Piṇḍapātaṃ gahetvāna,
pakkāmi uttarāmukho.

Saṃvuto pātimokkhasmiṃ,
indriyesu ca pañcasu;
Pavivekamanuyutto,
viharāmi anāsavo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā saparivārāsano thero imā gāthāyo abhāsitthāti.


Saparivārāsanattherassāpadānaṃ chaṭṭhaṃ.

14
0

Comments