1.11.3--7 Kūṭādisutta

“Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā; kūṭaṃ tāsaṃ aggamakkhāyati; evameva kho, bhikkhave…pe…  (yathā heṭṭhimasuttantaṃ, evaṃ vitthāretabbaṃ.)


Tatiyaṃ.

“Seyyathāpi, bhikkhave, ye keci mūlagandhā, kāḷānusāriyaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave…pe…  catutthaṃ.

“Seyyathāpi, bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave…pe…  pañcamaṃ.

“Seyyathāpi, bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave…pe…  chaṭṭhaṃ.

“Seyyathāpi, bhikkhave, ye keci kuṭṭarājāno, sabbe te rañño cakkavattissa anuyantā bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati; evameva kho, bhikkhave…pe…  sattamaṃ.

15
0

Comments