41.10 Udenattheraapadāna

“Himavantassāvidūre,
padumo nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.

Nadiyo sandare tattha,
supatitthā manoramā;
Acchodakā sītajalā,
sandare nadiyo sadā.

Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Sobhentā nadiyo ete,
vasanti nadiyā sadā.

Ambajambūhi sañchannā,
kareritilakā tathā;
Uddālakā pāṭaliyo,
sobhenti mama assamaṃ.

Aṅkolakā bimbijālā,
māyākārī ca pupphitā;
Gandhena upavāyantā,
sobhenti mama assamaṃ.

Atimuttā sattalikā,
nāgā sālā ca pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.

Kosambā saḷalā nīpā,
aṭṭhaṅgāpi ca pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.

Harītakā āmalakā,
ambajambuvibhītakā;
Kolā bhallātakā billā,
phalāni bahu assame.

Kalambā kandalī tattha,
pupphanti mama assame;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.

Asokapiṇḍivārī ca,
nimbarukkhā ca pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.

Punnāgā giripunnāgā,
timirā tattha pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.

Nigguṇḍī sirinigguṇḍī,
camparukkhettha pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.

Avidūre pokkharaṇī,
cakkavākūpakūjitā;
Mandālakehi sañchannā,
padumuppalakehi ca.

Acchodakā sītajalā,
supatitthā manoramā;
Acchā phalikasamānā,
sobhenti mama assamaṃ.

Padumā pupphare tattha,
puṇḍarīkā ca uppalā;
Mandālakehi sañchannā,
sobhenti mama assamaṃ.

Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Vicarantāva te tattha,
sobhenti mama assamaṃ.

Kumbhīlā susumārā ca,
kacchapā ca gahā bahū;
Ogahā ajagarā ca,
sobhenti mama assamaṃ.

Pārevatā ravihaṃsā,
cakkavākā nadīcarā;
Dindibhā sāḷikā cettha,
sobhenti mama assamaṃ.

Nayitā ambagandhī ca,
ketakā tattha pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.

Sīhā byagghā ca dīpī ca,
acchakokataracchakā;
Anusañcarantā pavane,
sobhenti mama assamaṃ.

Jaṭābhārena bharitā,
ajinuttaravāsanā;
Anusañcarantā pavane,
sobhenti mama assamaṃ.

Ajinānidharā ete,
nipakā santavuttino;
Appāhārāva te sabbe,
sobhenti mama assamaṃ.

Khāribhāraṃ gahetvāna,
ajjhogayha vanaṃ tadā;
Mūlaphalāni bhuñjantā,
vasanti assame tadā.

Na te dāruṃ āharanti,
udakaṃ pādadhovanaṃ;
Sabbesaṃ ānubhāvena,
sayamevāharīyati.

Cullāsītisahassāni,
isayettha samāgatā;
Sabbeva jhāyino ete,
uttamatthagavesakā.

Tapassino brahmacārī,
codentā appanāva te;
Ambarāvacarā sabbe,
vasanti assame tadā.

Pañcāhaṃ sannipatanti,
ekaggā santavuttino;
Aññoññaṃ abhivādetvā,
pakkamanti disāmukhā.

Padumuttaro nāma jino,
sabbadhammāna pāragū;
Tamandhakāraṃ vidhamaṃ,
uppajji tāvade jino.

Mama assamasāmantā,
yakkho āsi mahiddhiko;
So me saṃsittha sambuddhaṃ,
jalajuttamanāyakaṃ.

‘Esa buddho samuppanno,
Padumuttaro mahāmuni;
Khippaṃ gantvāna sambuddhaṃ,
Payirūpāsa mārisa’.

Yakkhassa vacanaṃ sutvā,
vippasannena cetasā;
Assamaṃ saṃsāmetvāna,
nikkhamiṃ vipinā tadā.

Ceḷeva ḍayhamānamhi,
nikkhamitvāna assamā;
Ekarattiṃ nivāsetvā,
upagacchiṃ vināyakaṃ.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Catusaccaṃ pakāsento,
desesi amataṃ padaṃ.

Suphullaṃ padumaṃ gayha,
upagantvā mahesino;
Pasannacitto sumano,
buddhassa abhiropayiṃ.

Pūjayitvāna sambuddhaṃ,
jalajuttamanāyakaṃ;
Ekaṃsaṃ ajinaṃ katvā,
santhaviṃ lokanāyakaṃ.

‘Yena ñāṇena sambuddho,
vasatīha anāsavo;
Taṃ ñāṇaṃ kittayissāmi,
suṇātha mama bhāsato.

Saṃsārasotaṃ chinditvā,
tāresi sabbapāṇinaṃ;
Tava dhammaṃ suṇitvāna,
taṇhāsotaṃ taranti te.

Tuvaṃ satthā ca ketu ca,
dhajo yūpo ca pāṇinaṃ;
Parāyaṇo patiṭṭhā ca,
dīpo ca dvipaduttama.

Yāvatā gaṇino loke,
satthavāhā pavuccare;
Tuvaṃ aggosi sabbaññu,
tava antogadhāva te.

Tava ñāṇena sabbaññu,
tāresi janataṃ bahuṃ;
Tava dassanamāgamma,
dukkhassantaṃ karissare.

Ye kecime gandhajātā,
loke vāyanti cakkhuma;
Tava gandhasamo natthi,
puññakkhette mahāmune.

Tiracchānayoniṃ nirayaṃ,
parimocesi cakkhuma;
Asaṅkhataṃ padaṃ santaṃ,
desesi tvaṃ mahāmune’.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Yo me ñāṇaṃ apūjesi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Tiṃsakappasahassāni,
devaloke ramissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati’.

Suladdhalābhaṃ laddhomhi,
tosayitvāna subbataṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti.


Udenattherassāpadānaṃ dasamaṃ.


Metteyyavaggo ekacattālīsamo.


Tassuddānaṃ

Metteyyo puṇṇako thero,
mettagū dhotakopi ca;
Upasivo ca nando ca,
hemako sattamo tahiṃ.

Todeyyo jatukaṇṇī ca,
udeno ca mahāyaso;
Tīṇi gāthāsatānettha,
asīti tīṇi cuttariṃ.

16
0

Comments