10.7 Madhupiṇḍikattheraapadāna

“Vipine kānane disvā,
appasadde nirākule;
Siddhatthaṃ isinaṃ seṭṭhaṃ,
āhutīnaṃ paṭiggahaṃ.

Nibbutattaṃ mahānāgaṃ,
nisabhājāniyaṃ yathā;
Osadhiṃva virocantaṃ,
devasaṅghanamassitaṃ.

Vitti mamāhu tāvade,
ñāṇaṃ uppajji tāvade;
Vuṭṭhitassa samādhimhā,
madhuṃ datvāna satthuno.

Vanditvā satthuno pāde,
pakkāmiṃ pācināmukho;
Catuttiṃsamhi kappamhi,
rājā āsiṃ sudassano.

Madhu bhisehi savati,
bhojanamhi ca tāvade;
Madhuvassaṃ pavassittha,
pubbakammassidaṃ phalaṃ.

Catunnavutito kappe,
yaṃ madhuṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
madhudānassidaṃ phalaṃ.

Catuttiṃse ito kappe,
cattāro te sudassanā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā madhupiṇḍiko thero imā gāthāyo abhāsitthāti.


Madhupiṇḍikattherassāpadānaṃ sattamaṃ.

15
0

Comments