1.4 Piṭṭhadhītalikapetavatthu

“Yaṃ kiñcārammaṇaṃ katvā,
dajjā dānaṃ amaccharī;
Pubbapete ca ārabbha,
atha vā vatthudevatā.

Cattāro ca mahārāje,
lokapāle yasassine;
Kuveraṃ dhataraṭṭhañca,
virūpakkhaṃ virūḷhakaṃ;
Te ceva pūjitā honti,
dāyakā ca anipphalā.

Na hi ruṇṇaṃ vā soko vā,
yā caññā paridevanā;
Na taṃ petassa atthāya,
evaṃ tiṭṭhanti ñātayo.

Ayañca kho dakkhiṇā dinnā,
saṃghamhi suppatiṭṭhitā;
Dīgharattaṃ hitāyassa,
ṭhānaso upakappatī”ti.


Piṭṭhadhītalikapetavatthu catutthaṃ.

16
0

Comments