2.4.10 Kappaṭakurattheragāthā

“Ayamiti kappaṭo kappaṭakuro,
Acchāya atibharitāya;
Amataghaṭikāyaṃ dhammakaṭamatto,
Katapadaṃ jhānāni ocetuṃ.

Mā kho tvaṃ kappaṭa pacālesi,
Mā tvaṃ upakaṇṇamhi tāḷessaṃ;
Na hi tvaṃ kappaṭa mattamaññāsi,
Saṃghamajjhamhi pacalāyamāno”ti.


…  Kappaṭakuro thero… .

Vaggo catuttho.


Tassuddānaṃ

Migasiro sivako ca,
upavāṇo ca paṇḍito;
Isidinno ca kaccāno,
nitako ca mahāvasī;
Poṭiriyaputto nisabho,
usabho kappaṭakuroti.

16
0

Comments