2.4.10 Kappaṭakurattheragāthā
“Ayamiti kappaṭo kappaṭakuro,
Acchāya atibharitāya;
Amataghaṭikāyaṃ dhammakaṭamatto,
Katapadaṃ jhānāni ocetuṃ.
Mā kho tvaṃ kappaṭa pacālesi,
Mā tvaṃ upakaṇṇamhi tāḷessaṃ;
Na hi tvaṃ kappaṭa mattamaññāsi,
Saṃghamajjhamhi pacalāyamāno”ti.
… Kappaṭakuro thero… .
Vaggo catuttho.
Tassuddānaṃ
Migasiro sivako ca,
upavāṇo ca paṇḍito;
Isidinno ca kaccāno,
nitako ca mahāvasī;
Poṭiriyaputto nisabho,
usabho kappaṭakuroti.
160