13.1.4 Cūḷanāradajātaka

“Na te kaṭṭhāni bhinnāni,
na te udakamābhataṃ;
Aggīpi te na hāpito,
kiṃ nu mandova jhāyasi”.

“Na ussahe vane vatthuṃ,
kassapāmantayāmi taṃ;
Dukkho vāso araññasmiṃ,
raṭṭhaṃ icchāmi gantave.

Yathā ahaṃ ito gantvā,
Yasmiṃ janapade vasaṃ;
Ācāraṃ brahme sikkheyyaṃ,
Taṃ dhammaṃ anusāsa maṃ”.

“Sace araññaṃ hitvāna,
vanamūlaphalāni ca;
Raṭṭhe rocayase vāsaṃ,
taṃ dhammaṃ nisāmehi me.

Visaṃ mā paṭisevittho,
papātaṃ parivajjaya;
Paṅke ca mā visīdittho,
yatto cāsīvise care”.

“Kiṃ nu visaṃ papāto vā,
paṅko vā brahmacārinaṃ;
Kaṃ tvaṃ āsīvisaṃ brūsi,
taṃ me akkhāhi pucchito”.

“Āsavo tāta lokasmiṃ,
surā nāma pavuccati;
Manuñño surabhī vaggu,
sādu khuddarasūpamo;
Visaṃ tadāhu ariyā se,
brahmacariyassa nārada.

Itthiyo tāta lokasmiṃ,
pamattaṃ pamathenti tā;
Haranti yuvino cittaṃ,
tūlaṃ bhaṭṭhaṃva māluto;
Papāto eso akkhāto,
brahmacariyassa nārada.

Lābho siloko sakkāro,
pūjā parakulesu ca;
Paṅko eso ca akkhāto,
brahmacariyassa nārada.

Sasatthā tāta rājāno,
āvasanti mahiṃ imaṃ;
Te tādise manussinde,
mahante tāta nārada.

Issarānaṃ adhipatīnaṃ,
na tesaṃ pādato care;
Āsīvisoti akkhāto,
brahmacariyassa nārada.

Bhattattho bhattakāle ca,
yaṃ gehamupasaṅkame;
Yadettha kusalaṃ jaññā,
tattha ghāsesanaṃ care.

Pavisitvā parakulaṃ,
pānatthaṃ bhojanāya vā;
Mitaṃ khāde mitaṃ bhuñje,
na ca rūpe manaṃ kare.

Goṭṭhaṃ majjaṃ kirāṭañca,
sabhā nikiraṇāni ca;
Ārakā parivajjehi,
yānīva visamaṃ pathan”ti.


Cūḷanāradajātakaṃ catutthaṃ.

16
0

Comments