19 Tissabuddhavaṃsa

“Siddhatthassa aparena,
Asamo appaṭipuggalo;
Anantatejo amitayaso,
Tisso lokagganāyako.

Tamandhakāraṃ vidhamitvā,
obhāsetvā sadevakaṃ;
Anukampako mahāvīro,
loke uppajji cakkhumā.

Tassāpi atulā iddhi,
atulaṃ sīlaṃ samādhi ca;
Sabbattha pāramiṃ gantvā,
dhammacakkaṃ pavattayi.

So buddho dasasahassimhi,
Viññāpesi giraṃ suciṃ;
Koṭisatāni abhisamiṃsu,
Paṭhame dhammadesane.

Dutiyo navutikoṭīnaṃ,
tatiyo saṭṭhikoṭiyo;
Bandhanāto pamocesi,
satte naramarū tadā.

Sannipātā tayo āsuṃ,
tisse lokagganāyake;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Khīṇāsavasatasahassānaṃ,
Paṭhamo āsi samāgamo;
Navutisatasahassānaṃ,
Dutiyo āsi samāgamo.

Asītisatasahassānaṃ,
tatiyo āsi samāgamo;
Khīṇāsavānaṃ vimalānaṃ,
pupphitānaṃ vimuttiyā.

Ahaṃ tena samayena,
sujāto nāma khattiyo;
Mahābhogaṃ chaḍḍayitvā,
pabbajiṃ isipabbajaṃ.

Mayi pabbajite sante,
uppajji lokanāyako;
Buddhoti saddaṃ sutvāna,
pīti me upapajjatha.

Dibbaṃ mandāravaṃ pupphaṃ,
padumaṃ pārichattakaṃ;
Ubho hatthehi paggayha,
dhunamāno upāgamiṃ.

Catuvaṇṇaparivutaṃ,
tissaṃ lokagganāyakaṃ;
Tamahaṃ pupphaṃ gahetvā,
matthake dhārayiṃ jinaṃ.

Sopi maṃ buddho byākāsi,
janamajjhe nisīdiya;
‘Dvenavute ito kappe,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Khemakaṃ nāma nagaraṃ,
janasandho nāma khattiyo;
Padumā nāma janikā,
tissassa ca mahesino.

Sattavassasahassāni,
Agāraṃ ajjha so vasi;
Guhāsela nārisaya nisabhā,
Tayo pāsādamuttamā.

Samatiṃsasahassāni,
nāriyo samalaṅkatā;
Subhaddānāmikā nārī,
ānando nāma atrajo.

Nimitte caturo disvā,
assayānena nikkhami;
Anūnaaṭṭhamāsāni,
padhānaṃ padahī jino.

Brahmunā yācito santo,
tisso lokagganāyako;
Vatti cakkaṃ mahāvīro,
yasavatiyamuttame.

Brahmadevo udayo ca,
ahesuṃ aggasāvakā;
Samaṅgo nāmupaṭṭhāko,
tissassa ca mahesino.

Phussā ceva sudattā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
asanoti pavuccati.

Sambalo ca sirimā ceva,
ahesuṃ aggupaṭṭhakā;
Kisāgotamī upasenā,
ahesuṃ aggupaṭṭhikā.

So buddho saṭṭhiratano,
ahu uccattane jino;
Anūpamo asadiso,
himavā viya dissati.

Tassāpi atulatejassa,
āyu āsi anuttaro;
Vassasatasahassāni,
loke aṭṭhāsi cakkhumā.

Uttamaṃ pavaraṃ seṭṭhaṃ,
anubhotvā mahāyasaṃ;
Jalitvā aggikkhandhova,
nibbuto so sasāvako.

Valāhakova anilena,
sūriyena viya ussavo;
Andhakārova padīpena,
nibbuto so sasāvako.

Tisso jinavaro buddho,
Nandārāmamhi nibbuto;
Tatthevassa jinathūpo,
_Tīṇiyojanamuggato”ti. _


Tissassa bhagavato vaṃso sattarasamo.

18
0

Comments