2.2.6 Sarāgasutta

“Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sarāgo, sadoso, samoho, samāno—  ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasminti.

Sārattā rajanīyesu,
Piyarūpābhinandino;
Mohena āvutā sattā,
Baddhā vaḍḍhenti bandhanaṃ.

Rāgajaṃ dosajañcāpi,
mohajaṃ cāpaviddasū;
Karontākusalaṃ kammaṃ,
savighātaṃ dukhudrayaṃ.

Avijjānivutā posā,
andhabhūtā acakkhukā;
Yathā dhammā tathā santā,
na tassevanti maññare”ti.


Chaṭṭhaṃ.

17
0

Comments