1.5.8 Anāgatañāṇakathā

๐ Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ mūlato jānāti, hetuto jānāti, nidānato jānāti, sambhavato jānāti, pabhavato jānāti, samuṭṭhānato jānāti, āhārato jānāti, ārammaṇato jānāti, paccayato jānāti, samudayato jānātīti? Na hevaṃ vattabbe…pe… .

๐ Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ hetupaccayataṃ jānāti, ārammaṇapaccayataṃ jānāti, adhipatipaccayataṃ jānāti, anantarapaccayataṃ jānāti, samanantarapaccayataṃ jānātīti? Na hevaṃ vattabbe…pe… .

๐ Anāgate ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… . Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… .

๐ Sakadāgāmi…pe…  anāgāmi…pe…  arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… .

× Na vattabbaṃ—

“anāgate ñāṇaṃ atthī”ti? Āmantā. Nanu vuttaṃ bhagavatā—

“pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti—  aggito vā udakato vā mithubhedā vā”ti. Attheva suttantoti? Āmantā. Tena hi anāgate ñāṇaṃ atthīti.


Anāgatañāṇakathā niṭṭhitā.

18
0

Comments