17.1 Supāricariyattheraapadāna

“Padumo nāma nāmena,
dvipadindo narāsabho;
Pavanā abhinikkhamma,
dhammaṃ deseti cakkhumā.

Yakkhānaṃ samayo āsi,
avidūre mahesino;
Yena kiccena sampattā,
ajjhāpekkhiṃsu tāvade.

Buddhassa giramaññāya,
amatassa ca desanaṃ;
Pasannacitto sumano,
apphoṭetvā upaṭṭhahiṃ.

Suciṇṇassa phalaṃ passa,
upaṭṭhānassa satthuno;
Tiṃsakappasahassesu,
duggatiṃ nupapajjahaṃ.

Ūnatiṃse kappasate,
samalaṅkatanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā supāricariyo thero imā gāthāyo abhāsitthāti.


Supāricariyattherassāpadānaṃ paṭhamaṃ.

16
0

Comments