54.10 Mogharājattheraapadāna

“Padumuttaro nāma jino,
sabbalokavidū muni;
Ito satasahassamhi,
kappe uppajji cakkhumā.

Ovādako viññāpako,
tārako sabbapāṇinaṃ;
Desanākusalo buddho,
tāresi janataṃ bahuṃ.

Anukampako kāruṇiko,
hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe,
pañcasīle patiṭṭhapi.

Evaṃ nirākulaṃ āsi,
suññataṃ titthiyehi ca;
Vicittaṃ arahantehi,
vasībhūtehi tādibhi.

Ratanānaṭṭhapaññāsaṃ,
uggato so mahāmuni;
Kañcanagghiyasaṅkāso,
bāttiṃsavaralakkhaṇo.

Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Tadāhaṃ haṃsavatiyaṃ,
kule aññatare ahuṃ;
Parakammāyane yutto,
natthi me kiñci sandhanaṃ.

Paṭikkamanasālāyaṃ,
vasanto katabhūmiyaṃ;
Aggiṃ ujjālayiṃ tattha,
daḷhaṃ kaṇhāsi sā mahī.

Tadā parisatiṃ nātho,
catusaccapakāsako;
Sāvakaṃ sampakittesi,
lūkhacīvaradhārakaṃ.

Tassa tamhi guṇe tuṭṭho,
paṇipacca tathāgataṃ;
Lūkhacīvaradhāraggaṃ,
patthayiṃ ṭhānamuttamaṃ.

Tadā avoca bhagavā,
sāvake padumuttaro;
‘Passathetaṃ purisakaṃ,
kucelaṃ tanudehakaṃ.

Pītippasannavadanaṃ,
saddhādhanasamanvitaṃ;
Udaggatanujaṃ haṭṭhaṃ,
acalaṃ sālapiṇḍitaṃ.

Eso pattheti taṃ ṭhānaṃ,
saccasenassa bhikkhuno;
Lūkhacīvaradhārissa,
tassa vaṇṇasitāsayo’.

Taṃ sutvā mudito hutvā,
nipacca sirasā jinaṃ;
Yāvajīvaṃ subhaṃ kammaṃ,
karitvā jinasāsane.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsūpago ahaṃ.

Paṭikkamanasālāyaṃ,
bhūmidāhakakammunā;
Samasahassaṃ niraye,
adayhiṃ vedanāṭṭito.

Tena kammāvasesena,
pañca jātisatānihaṃ;
Manusso kulajo hutvā,
jātiyā lakkhaṇaṅkito.

Pañca jātisatāneva,
kuṭṭharogasamappito;
Mahādukkhaṃ anubhaviṃ,
tassa kammassa vāhasā.

Imasmiṃ bhaddake kappe,
upariṭṭhaṃ yasassinaṃ;
Piṇḍapātena tappesiṃ,
pasannamānaso ahaṃ.

Tena kammavisesena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Pacchime bhave sampatte,
ajāyiṃ khattiye kule;
Pituno accayenāhaṃ,
mahārajjasamappito.

Kuṭṭharogādhibhūtohaṃ,
na ratiṃ na sukhaṃ labhe;
Moghaṃ rajjaṃ sukhaṃ yasmā,
mogharājā tato ahaṃ.

Kāyassa dosaṃ disvāna,
pabbajiṃ anagāriyaṃ;
Bāvarissa dijaggassa,
sissattaṃ ajjhupāgamiṃ.

Mahatā parivārena,
upecca naranāyakaṃ;
Apucchiṃ nipuṇaṃ pañhaṃ,
taṃ vīraṃ vādisūdanaṃ.

‘Ayaṃ loko paro loko,
brahmaloko sadevako;
Diṭṭhiṃ no nābhijānāmi,
gotamassa yasassino.

Evābhikkantadassāviṃ,
atthi pañhena āgamaṃ;
Kathaṃ lokaṃ avekkhantaṃ,
maccurājā na passati’.

‘Suññato lokaṃ avekkhassu,
mogharāja sadā sato;
Attānudiṭṭhiṃ uhacca,
evaṃ maccutaro siyā.

Evaṃ lokaṃ avekkhantaṃ,
maccurājā na passati’;
Iti maṃ abhaṇi buddho,
sabbarogatikicchako.

Saha gāthāvasānena,
kesamassuvivajjito;
Kāsāvavatthavasano,
āsiṃ bhikkhu tathārahā.

Saṃghikesu vihāresu,
na vasiṃ rogapīḷito;
Mā vihāro padussīti,
vātarogehi pīḷito.

Saṅkārakūṭā āhitvā,
susānā rathikāhi ca;
Tato saṅghāṭiṃ karitvā,
dhārayiṃ lūkhacīvaraṃ.

Mahābhisakko tasmiṃ me,
guṇe tuṭṭho vināyako;
Lūkhacīvaradhārīnaṃ,
etadagge ṭhapesi maṃ.

Puññapāpaparikkhīṇo,
sabbarogavivajjito;
Sikhīva anupādāno,
nibbāyissamanāsavo.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo abhāsitthāti.


Mogharājattherassāpadānaṃ dasamaṃ.


Kaccāyanavaggo catupaññāsamo.


Tassuddānaṃ

Kaccāno vakkalī thero,
mahākappinasavhayo;
Dabbo kumāranāmo ca,
bāhiyo koṭṭhiko vasī.

Uruveḷakassapo rādho,
mogharājā ca paṇḍito;
Tīṇi gāthāsatānettha,
bāsaṭṭhi ceva piṇḍitā.

16
0

Comments