8.7 Sūcidāyakattheraapadāna

“Tiṃsakappasahassamhi,
sambuddho lokanāyako;
Sumedho nāma nāmena,
bāttiṃsavaralakkhaṇo.

Tassa kañcanavaṇṇassa,
dvipadindassa tādino;
Pañca sūcī mayā dinnā,
sibbanatthāya cīvaraṃ.

Teneva sūcidānena,
nipuṇatthavipassakaṃ;
Tikkhaṃ lahuñca phāsuñca,
ñāṇaṃ me udapajjatha.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Dvipadādhipatī nāma,
rājāno caturo ahuṃ;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.


Sūcidāyakattherassāpadānaṃ sattamaṃ.

17
0

Comments