2.1.9 Dutiyasūcivimānavatthu

“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.

(954--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūto,
Purimajātiyā manussaloke.

Addasaṃ virajaṃ bhikkhuṃ,
vippasannamanāvilaṃ;
Tassa adāsahaṃ sūciṃ,
pasanno sehi pāṇibhi.

(959--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Dutiyasūcivimānaṃ navamaṃ.

15
0

Comments