49.10 Sālamaṇḍapiyattheraapadāna

“Ajjhogāhetvā sālavanaṃ,
sukato assamo mama;
Sālapupphehi sañchanno,
vasāmi vipine tadā.

Piyadassī ca bhagavā,
sayambhū aggapuggalo;
Vivekakāmo sambuddho,
sālavanamupāgami.

Assamā abhinikkhamma,
pavanaṃ agamāsahaṃ;
Mūlaphalaṃ gavesanto,
āhiṇḍāmi vane tadā.

Tatthaddasāsiṃ sambuddhaṃ,
piyadassiṃ mahāyasaṃ;
Sunisinnaṃ samāpannaṃ,
virocantaṃ mahāvane.

Catudaṇḍe ṭhapetvāna,
buddhassa uparī ahaṃ;
Maṇḍapaṃ sukataṃ katvā,
sālapupphehi chādayiṃ.

Sattāhaṃ dhārayitvāna,
maṇḍapaṃ sālachāditaṃ;
Tattha cittaṃ pasādetvā,
buddhaseṭṭhamavandahaṃ.

Bhagavā tamhi samaye,
vuṭṭhahitvā samādhito;
Yugamattaṃ pekkhamāno,
nisīdi purisuttamo.

Sāvako varuṇo nāma,
piyadassissa satthuno;
Vasīsatasahassehi,
upagacchi vināyakaṃ.

Piyadassī ca bhagavā,
lokajeṭṭho narāsabho;
Bhikkhusaṃghe nisīditvā,
sitaṃ pātukarī jino.

Anuruddho upaṭṭhāko,
piyadassissa satthuno;
Ekaṃsaṃ cīvaraṃ katvā,
apucchittha mahāmuniṃ.

‘Ko nu kho bhagavā hetu,
sitakammassa satthuno;
Kāraṇe vijjamānamhi,
satthā pātukare sitaṃ’.

‘Sattāhaṃ sālacchadanaṃ,
yo me dhāresi māṇavo;
Tassa kammaṃ saritvāna,
sitaṃ pātukariṃ ahaṃ.

Anokāsaṃ na passāmi,
yattha puññaṃ vipaccati;
Devaloke manusse vā,
okāsova na sammati.

Devaloke vasantassa,
puññakammasamaṅgino;
Yāvatā parisā tassa,
sālacchannā bhavissati.

Tattha dibbehi naccehi,
gītehi vāditehi ca;
Ramissati sadā santo,
puññakammasamāhito.

Yāvatā parisā tassa,
gandhagandhī bhavissati;
Sālassa pupphavasso ca,
pavassissati tāvade.

Tato cutoyaṃ manujo,
mānusaṃ āgamissati;
Idhāpi sālacchadanaṃ,
sabbakālaṃ dharissati.

Idha naccañca gītañca,
sammatāḷasamāhitaṃ;
Parivāressanti maṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.

Uggacchante ca sūriye,
sālavassaṃ pavassati;
Puññakammena saṃyuttaṃ,
vassate sabbakālikaṃ.

Aṭṭhārase kappasate,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo.

Dhammaṃ abhisamentassa,
sālacchannaṃ bhavissati;
Citake jhāyamānassa,
chadanaṃ tattha hessati’.

Vipākaṃ kittayitvāna,
piyadassī mahāmuni;
Parisāya dhammaṃ desesi,
tappento dhammavuṭṭhiyā.

Tiṃsakappāni devesu,
devarajjamakārayiṃ;
Saṭṭhi ca sattakkhattuñca,
cakkavattī ahosahaṃ.

Devalokā idhāgantvā,
labhāmi vipulaṃ sukhaṃ;
Idhāpi sālacchadanaṃ,
maṇḍapassa idaṃ phalaṃ.

Ayaṃ pacchimako mayhaṃ,
carimo vattate bhavo;
Idhāpi sālacchadanaṃ,
hessati sabbakālikaṃ.

Mahāmuniṃ tosayitvā,
gotamaṃ sakyapuṅgavaṃ;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.

Aṭṭhārase kappasate,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhāsitthāti.


Sālamaṇḍapiyattherassāpadānaṃ dasamaṃ.


Paṃsukūlavaggo ekūnapaññāsamo.


Tassuddānaṃ

Paṃsukūlaṃ buddhasaññī,
bhisado ñāṇakittako;
Candanī dhātupūjī ca,
pulinuppādakopi ca.

Taraṇo dhammaruciko,
sālamaṇḍapiyo tathā;
Satāni dve honti gāthā,
ūnavīsatimeva ca.

15
0

Comments