19.8 Tikaṇṇipupphiyattheraapadāna

“Devabhūto ahaṃ santo,
accharāhi purakkhato;
Pubbakammaṃ saritvāna,
buddhaseṭṭhaṃ anussariṃ.

Tikaṇṇipupphaṃ paggayha,
sakaṃ cittaṃ pasādayiṃ;
Buddhamhi abhiropesiṃ,
vipassimhi narāsabhe.

Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Tesattatimhito kappe,
caturāsuṃ ramuttamā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo thero imā gāthāyo abhāsitthāti.


Tikaṇṇipupphiyattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments