19.2 Desanāgāminiyādiāpatti

Kati desanāgāminiyo,
Kati sappaṭikammā katā;
Katettha appaṭikammā vuttā,
Buddhenādiccabandhunā.

Pañca desanāgāminiyo,
Cha sappaṭikammā katā;
Ekettha appaṭikammā vuttā,
Buddhenādiccabandhunā.

Vinayagarukā kati vuttā,
Kāyavācasikāni ca;
Kati vikāle dhaññaraso,
Kati ñatticatutthena sammuti.

Vinayagarukā dve vuttā,
Kāyavācasikāni ca;
Eko vikāle dhaññaraso,
Ekā ñatticatutthena sammuti.

Pārājikā kāyikā kati,
kati saṃvāsakabhūmiyo;
Katinaṃ ratticchedo,
paññattā dvaṅgulā kati.

Pārājikā kāyikā dve,
dve saṃvāsakabhūmiyo;
Dvinnaṃ ratticchedo,
paññattā dvaṅgulā duve.

Katattānaṃ vadhitvāna,
katihi saṃgho bhijjati;
Katettha paṭhamāpattikā,
ñattiyā karaṇā kati.

Dve attānaṃ vadhitvāna,
dvīhi saṃgho bhijjati;
Dvettha paṭhamāpattikā,
ñattiyā karaṇā duve.

Pāṇātipāte kati āpattiyo,
Vācā pārājikā kati;
Obhāsanā kati vuttā,
Sañcarittena vā kati.

Pāṇātipāte tisso āpattiyo,
Vācā pārājikā tayo;
Obhāsanā tayo vuttā,
Sañcarittena vā tayo.

Kati puggalā na upasampādetabbā,
Kati kammānaṃ saṅgahā;
Nāsitakā kati vuttā,
Katinaṃ ekavācikā.

Tayo puggalā na upasampādetabbā,
Tayo kammānaṃ saṅgahā;
Nāsitakā tayo vuttā,
Tiṇṇannaṃ ekavācikā.

Adinnādāne kati āpattiyo,
Kati methunapaccayā;
Chindantassa kati āpattiyo,
Kati chaḍḍitapaccayā.

Adinnādāne tisso āpattiyo,
Catasso methunapaccayā;
Chindantassa tisso āpattiyo,
Pañca chaḍḍitapaccayā.

Bhikkhunovādakavaggasmiṃ,
pācittiyena dukkaṭā;
Katettha navakā vuttā,
katinaṃ cīvarena ca.

Bhikkhunovādakavaggasmiṃ,
Pācittiyena dukkaṭā katā;
Caturettha navakā vuttā,
Dvinnaṃ cīvarena ca.

Bhikkhunīnañca akkhātā,
Pāṭidesaniyā kati;
Bhuñjantāmakadhaññena,
Pācittiyena dukkaṭā kati.

Bhikkhunīnañca akkhātā,
Aṭṭha pāṭidesanīyā katā;
Bhuñjantāmakadhaññena,
Pācittiyena dukkaṭā katā.

Gacchantassa kati āpattiyo,
Ṭhitassa cāpi kittakā;
Nisinnassa kati āpattiyo,
Nipannassāpi kittakā.

Gacchantassa catasso āpattiyo,
Ṭhitassa cāpi tattakā;
Nisinnassa catasso āpattiyo,
Nipannassāpi tattakā.

19
0

Comments