13.3.2.3 Āsavagocchaka
No āsavā, sāsavā, āsavavippayuttā, na vattabbā “āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā, na vattabbā āsavā ceva “āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi. Āsavavippayuttā sāsavā.
150
No āsavā, sāsavā, āsavavippayuttā, na vattabbā “āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā, na vattabbā āsavā ceva “āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi. Āsavavippayuttā sāsavā.