36.10 Piṇḍapātikattheraapadāna

“Tisso nāmāsi sambuddho,
vihāsi vipine tadā;
Tusitā hi idhāgantvā,
piṇḍapātaṃ adāsahaṃ.

Sambuddhamabhivādetvā,
tissaṃ nāma mahāyasaṃ;
Sakaṃ cittaṃ pasādetvā,
tusitaṃ agamāsahaṃ.

Dvenavute ito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
piṇḍapātassidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti.


Piṇḍapātikattherassāpadānaṃ dasamaṃ.


Saddasaññakavaggo chattiṃsatimo.


Tassuddānaṃ

Saddasaññī yavasiko,
kiṃsukoraṇḍapupphiyo;
Ālambano ambayāgu,
supuṭī mañcadāyako;
Saraṇaṃ piṇḍapāto ca,
gāthā tālīsameva ca.

15
0

Comments