16.1.8 Paṇḍaranāgarājajātaka

“Vikiṇṇavācaṃ aniguyha mantaṃ,
Asaññataṃ aparicakkhitāraṃ;
Bhayaṃ tamanveti sayaṃ abodhaṃ,
Nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

Yo guyhamantaṃ parirakkhaṇeyyaṃ,
Mohā naro saṃsati hāsamāno;
Taṃ bhinnamantaṃ bhayamanveti khippaṃ,
Nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

Nānumitto garuṃ atthaṃ,
guyhaṃ veditumarahati;
Sumitto ca asambuddhaṃ,
sambuddhaṃ vā anatthavā.

Vissāsamāpajjimahaṃ acelaṃ,
Samaṇo ayaṃ sammato bhāvitatto;
Tassāhamakkhiṃ vivariṃ guyhamatthaṃ,
Atītamattho kapaṇaṃ rudāmi.

Tassāhaṃ paramaṃ brahme guyhaṃ,
Vācañhi maṃ nāsakkhiṃ saṃyametuṃ;
Tappakkhato hi bhayamāgataṃ mamaṃ,
Atītamattho kapaṇaṃ rudāmi.

Yo ve naro suhadaṃ maññamāno,
Guyhamatthaṃ saṃsati dukkulīne;
Dosā bhayā athavā rāgarattā,
Pallatthito bālo asaṃsayaṃ so.

Tirokkhavāco asataṃ paviṭṭho,
Yo saṅgatīsu mudīreti vākyaṃ;
Āsīviso dummukhotyāhu taṃ naraṃ,
Ārā ārā saṃyame tādisamhā.

Annaṃ pānaṃ kāsikacandanañca,
Manāpitthiyo mālamucchādanañca;
Ohāya gacchāmase sabbakāme,
Supaṇṇa pāṇūpagatāva tyamhā”.

“Ko nīdha tiṇṇaṃ garahaṃ upeti,
Asmiṃdhaloke pāṇabhū nāgarāja;
Samaṇo supaṇṇo athavā tvameva,
Kiṃ kāraṇā paṇḍarakaggahīto”.

“Samaṇoti me sammatatto ahosi,
Piyo ca me manasā bhāvitatto;
Tassāhamakkhiṃ vivariṃ guyhamatthaṃ,
Atītamattho kapaṇaṃ rudāmi”.

“Na catthi satto amaro pathabyā,
Paññāvidhā natthi na ninditabbā;
Saccena dhammena dhitiyā damena,
Alabbhamabyāharatī naro idha.

Mātāpitā paramā bandhavānaṃ,
Nāssa tatiyo anukampakatthi;
Tesampi guyhaṃ paramaṃ na saṃse,
Mantassa bhedaṃ parisaṅkamāno.

Mātāpitā bhaginī bhātaro ca,
Sahāyā vā yassa honti sapakkhā;
Tesampi guyhaṃ paramaṃ na saṃse,
Mantassa bhedaṃ parisaṅkamāno.

Bhariyā ce purisaṃ vajjā,
Komārī piyabhāṇinī;
Puttarūpayasūpetā,
Ñātisaṅghapurakkhatā;
Tassāpi guyhaṃ paramaṃ na saṃse,
Mantassa bhedaṃ parisaṅkamāno.

Na guyhamatthaṃ vivareyya,
Rakkheyya naṃ yathā nidhiṃ;
Na hi pātukato sādhu,
Guyho attho pajānatā.

Thiyā guyhaṃ na saṃseyya,
amittassa ca paṇḍito;
Yo cāmisena saṃhīro,
hadayattheno ca yo naro.

Guyhamatthaṃ asambuddhaṃ,
sambodhayati yo naro;
Mantabhedabhayā tassa,
dāsabhūto titikkhati.

Yāvanto purisassatthaṃ,
guyhaṃ jānanti mantinaṃ;
Tāvanto tassa ubbegā,
tasmā guyhaṃ na vissaje.

Vivicca bhāseyya divā rahassaṃ,
Rattiṃ giraṃ nātivelaṃ pamuñce;
Upassutikā hi suṇanti mantaṃ,
Tasmā manto khippamupeti bhedaṃ.

Yathāpi assa nagaraṃ mahantaṃ,
Advārakaṃ āyasaṃ bhaddasālaṃ;
Samantakhātāparikhāupetaṃ,
Evampi me te idha guyhamantā.

Ye guyhamantā avikiṇṇavācā,
Daḷhā sadatthesu narā dujivha;
Ārā amittā byavajanti tehi,
Āsīvisā vā riva sattusaṅghā”.

“Hitvā gharaṃ pabbajito acelo,
Naggo muṇḍo carati ghāsahetu;
Tamhi nu kho vivariṃ guyhamatthaṃ,
Atthā ca dhammā ca apaggatamhā.

Kathaṃkaro hoti supaṇṇarāja,
Kiṃsīlo kena vatena vattaṃ;
Samaṇo caraṃ hitvā mamāyitāni,
Kathaṃkaro saggamupeti ṭhānaṃ”.

“Hiriyā titikkhāya damenupeto,
Akkodhano pesuṇiyaṃ pahāya;
Samaṇo caraṃ hitvā mamāyitāni,
Evaṃkaro saggamupeti ṭhānaṃ”.

“Mātāva puttaṃ taruṇaṃ tanujjaṃ,
Samphassatā sabbagattaṃ phareti;
Evampi me tvaṃ pāturahu dijinda,
Mātāva puttaṃ anukampamāno”.

“Handajja tvaṃ muñca vadhā dujivha,
Tayo hi puttā na hi añño atthi;
Antevāsī dinnako atrajo ca,
Rajjassu puttaññataro me ahosi”.

Icceva vākyaṃ visajjī supaṇṇo,
Bhumyaṃ patiṭṭhāya dijo dujivhaṃ;
“Muttajja tvaṃ sabbabhayātivatto,
Thalūdake hohi mayābhigutto.

Ātaṅkinaṃ yathā kusalo bhisakko,
Pipāsitānaṃ rahadova sīto;
Vesmaṃ yathā himasītaṭṭitānaṃ,
Evampi te saraṇamahaṃ bhavāmi”.

“Sandhiṃ katvā amittena,
aṇḍajena jalābuja;
Vivariya dāṭhaṃ sesi,
kuto taṃ bhayamāgataṃ”.

“Saṅketheva amittasmiṃ,
mittasmimpi na vissase;
Abhayā bhayamuppannaṃ,
api mūlāni kantati.

Kathaṃ nu vissase tyamhi,
yenāsi kalaho kato;
Niccayattena ṭhātabbaṃ,
so disabbhi na rajjati.

Vissāsaye na ca taṃ vissayeyya,
Asaṅkito saṅkito ca bhaveyya;
Tathā tathā viññū parakkameyya,
Yathā yathā bhāvaṃ paro na jaññā”.

Te devavaṇṇā sukhumālarūpā,
Ubho samā sujayā puññakhandhā;
Upāgamuṃ karampiyaṃ acelaṃ,
Missībhūtā assavāhāva nāgā.

Tato have paṇḍarako acelaṃ,
Sayamevupāgamma idaṃ avoca;
“Muttajjahaṃ sabbabhayātivatto,
Na hi nūna tuyhaṃ manaso piyamhā”.

“Piyo hi me āsi supaṇṇarājā,
Asaṃsayaṃ paṇḍarakena saccaṃ;
So rāgarattova akāsimetaṃ,
Pāpakammaṃ sampajāno na mohā”.

“Na me piyaṃ appiyaṃ vāpi hoti,
Sampassato lokamimaṃ parañca;
Susaññatānañhi viyañjanena,
Asaññato lokamimaṃ carāsi.

Ariyāvakāsosi anariyovāsi,
Asaññato saññatasannikāso;
Kaṇhābhijātikosi anariyarūpo,
Pāpaṃ bahuṃ duccaritaṃ acāri.

Aduṭṭhassa tuvaṃ dubbhi,
dubbhī ca pisuṇo casi;
Etena saccavajjena,
muddhā te phalatu sattadhā”.

“Tasmā hi mittānaṃ na dubbhitabbaṃ,
Mittadubbhā pāpiyo natthi añño;
Āsittasatto nihato pathabyā,
Indassa vākyena hi saṃvaro hato”ti.


Paṇḍaranāgarājajātakaṃ aṭṭhamaṃ.

15
0

Comments