1.7.1.7 Okkhittacakkhusikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare gacchanti…pe… .
**“Okkhittacakkhu antaraghare gamissāmīti sikkhā karaṇīyā”**ti. (7:152)
Okkhittacakkhunā antaraghare gantabbaṃ yugamattaṃ pekkhantena. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
150