6.2 Vāseṭṭhītherīgāthā

“Puttasokenahaṃ aṭṭā,
khittacittā visaññinī;
Naggā pakiṇṇakesī ca,
tena tena vicārihaṃ.

Vīthi saṅkārakūṭesu,
susāne rathiyāsu ca;
Acariṃ tīṇi vassāni,
khuppipāsāsamappitā.

Athaddasāsiṃ sugataṃ,
nagaraṃ mithilaṃ pati;
Adantānaṃ dametāraṃ,
sambuddhamakutobhayaṃ.

Sacittaṃ paṭiladdhāna,
vanditvāna upāvisiṃ;
So me dhammamadesesi,
anukampāya gotamo.

Tassa dhammaṃ suṇitvāna,
pabbajiṃ anagāriyaṃ;
Yuñjantī satthuvacane,
sacchākāsiṃ padaṃ sivaṃ.

Sabbe sokā samucchinnā,
pahīnā etadantikā;
Pariññātā hi me vatthū,
yato sokāna sambhavo”ti.


…  Vāseṭṭhī therī… .

15
0

Comments