1.9.2 Sikkhāsuttādipeyyālaekādasaka

“Jarāmaraṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. (93--103:364--374)


(Peyyālo. Catusaccikaṃ kātabbaṃ.)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  yogo karaṇīyo…pe… . (104--114:375--385)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  chando karaṇīyo…pe… . (115--125:386--396)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  ussoḷhī karaṇīyā…pe… . (126--136:397--407)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  appaṭivānī karaṇīyā…pe… . (137--147:408--418)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  ātappaṃ karaṇīyaṃ…pe… . (148--158:419--429)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  vīriyaṃ karaṇīyaṃ…pe… . (159--169:430--440)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  sātaccaṃ karaṇīyaṃ…pe… . (170--180:441--451)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  sati karaṇīyā…pe… . (181--191:452--462)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  sampajaññaṃ karaṇīyaṃ…pe… . (192--202:463--473)

“Jarāmaraṇaṃ, bhikkhave, ajānatā…pe…  appamādo karaṇīyo…pe… . (203--213:474--484)


Antarapeyyālo navamo.


Tassuddānaṃ

Satthā sikkhā ca yogo ca,
chando ussoḷhipañcamī;
Appaṭivāni yātappaṃ,
vīriyaṃ sātaccamuccati;
Sati ca sampajaññañca,
appamādena dvādasāti.


Suttantā antarapeyyālā niṭṭhitā.

Pare te dvādasa honti,
suttā dvattiṃsa satāni;
Catusaccena te vuttā,
peyyālaantaramhi yeti.


Antarapeyyālesu uddānaṃ samattaṃ.


Nidānasaṃyuttaṃ samattaṃ.

15
0

Comments