10.1 Sudhāpiṇḍiyattheraapadāna

“Pūjārahe pūjayato,
buddhe yadi va sāvake;
Papañcasamatikkante,
tiṇṇasokapariddave.

Te tādise pūjayato,
nibbute akutobhaye;
Na sakkā puññaṃ saṅkhātuṃ,
imettamapi kenaci.

Catunnamapi dīpānaṃ,
issaraṃ yodha kāraye;
Ekissā pūjanāyetaṃ,
kalaṃ nāgghati soḷasiṃ.

Siddhatthassa naraggassa,
cetiye phalitantare;
Sudhāpiṇḍo mayā dinno,
vippasannena cetasā.

Catunnavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
paṭisaṅkhārassidaṃ phalaṃ.

Ito tiṃsatikappamhi,
paṭisaṅkhārasavhayā;
Sattaratanasampannā,
terasa cakkavattino.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sudhāpiṇḍiyo thero imā gāthāyo abhāsitthāti.


Sudhāpiṇḍiyattherassāpadānaṃ paṭhamaṃ.

16
0

Comments