25 Koṇāgamanabuddhavaṃsa

“Kakusandhassa aparena,
sambuddho dvipaduttamo;
Koṇāgamano nāma jino,
lokajeṭṭho narāsabho.

Dasa dhamme pūrayitvāna,
kantāraṃ samatikkami;
Pavāhiya malaṃ sabbaṃ,
patto sambodhimuttamaṃ.

Dhammacakkaṃ pavattente,
koṇāgamananāyake;
Tiṃsakoṭisahassānaṃ,
paṭhamābhisamayo ahu.

Pāṭihīraṃ karonte ca,
paravādappamaddane;
Vīsatikoṭisahassānaṃ,
dutiyābhisamayo ahu.

Tato vikubbanaṃ katvā,
jino devapuraṃ gato;
Vasate tattha sambuddho,
silāya paṇḍukambale.

Pakaraṇe satta desento,
vassaṃ vasati so muni;
Dasakoṭisahassānaṃ,
tatiyābhisamayo ahu.

Tassāpi devadevassa,
eko āsi samāgamo;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Tiṃsabhikkhusahassānaṃ,
tadā āsi samāgamo;
Oghānamatikkantānaṃ,
bhijjitānañca maccuyā.

Ahaṃ tena samayena,
pabbato nāma khattiyo;
Mittāmaccehi sampanno,
anantabalavāhano.

Sambuddhadassanaṃ gantvā,
sutvā dhammamanuttaraṃ;
Nimantetvā sajinasaṃghaṃ,
dānaṃ datvā yadicchakaṃ.

Pattuṇṇaṃ cīnapaṭṭañca,
koseyyaṃ kambalampi ca;
Sovaṇṇapādukañceva,
adāsiṃ satthusāvake.

Sopi maṃ buddho byākāsi,
saṃghamajjhe nisīdiya;
‘Imamhi bhaddake kappe,
ayaṃ buddho bhavissati.

Ahu kapilavhayā rammā,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Sabbaññutaṃ gavesanto,
dānaṃ datvā naruttame;
Ohāyāhaṃ mahārajjaṃ,
pabbajiṃ jinasantike.

Nagaraṃ sobhavatī nāma,
sobho nāmāsi khattiyo;
Vasate tattha nagare,
sambuddhassa mahākulaṃ.

Brāhmaṇo yaññadatto ca,
āsi buddhassa so pitā;
Uttarā nāma janikā,
koṇāgamanassa satthuno.

Tīṇi vassasahassāni,
Agāraṃ ajjha so vasi;
Tusitasantusitasantuṭṭhā,
Tayo pāsādamuttamā.

Anūnasoḷasasahassāni,
Nāriyo samalaṅkatā;
Rucigattā nāma nārī,
Satthavāho nāma atrajo.

Nimitte caturo disvā,
hatthiyānena nikkhami;
Chamāsaṃ padhānacāraṃ,
acarī purisuttamo.

Brahmunā yācito santo,
koṇāgamananāyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.

Bhiyyaso uttaro nāma,
ahesuṃ aggasāvakā;
Sotthijo nāmupaṭṭhāko,
koṇāgamanassa satthuno.

Samuddā uttarā ceva,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
udumbaroti pavuccati.

Uggo ca somadevo ca,
ahesuṃ aggupaṭṭhakā;
Sīvalā ceva sāmā ca,
ahesuṃ aggupaṭṭhikā.

Uccattanena so buddho,
tiṃsahatthasamuggato;
Ukkāmukhe yathā kambu,
evaṃ raṃsīhi maṇḍito.

Tiṃsavassasahassāni,
āyu buddhassa tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Dhammacetiṃ samussetvā,
dhammadussavibhūsitaṃ;
Dhammapupphaguḷaṃ katvā,
nibbuto so sasāvako.

Mahāvilāso tassa jano,
siridhammappakāsano;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.

Koṇāgamano sambuddho,
Pabbatārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi,
_Tesu tesu padesato”ti. _


Koṇāgamanassa bhagavato vaṃso tevīsatimo.

18
0

Comments