4.15 Seṭṭhiputtapetavatthu

“Saṭṭhivassasahassāni,
paripuṇṇāni sabbaso;
Niraye paccamānānaṃ,
kadā anto bhavissati.

Natthi anto kuto anto,
na anto paṭidissati;
Tathā hi pakataṃ pāpaṃ,
tuyhaṃ mayhañca mārisā.

Dujjīvitamajīvamha,
ye sante na dadamhase;
Santesu deyyadhammesu,
dīpaṃ nākamha attano.

Sohaṃ nūna ito gantvā,
yoniṃ laddhāna mānusiṃ;
Vadaññū sīlasampanno,
kāhāmi kusalaṃ bahun”ti.


Seṭṭhiputtapetavatthu pannarasamaṃ.

16
0

Comments