10.2 Natthikavāda
Ekamantaṃ nisinno kho pāyāsi rājañño āyasmantaṃ kumārakassapaṃ etadavoca—
“ahañhi, bho kassapa, evaṃvādī evaṃdiṭṭhī— ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
“Nāhaṃ, rājañña, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathañhi nāma evaṃ vadeyya— ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti?
- 10.2.1 Candimasūriyaupamā
- 10.2.2 Coraupamā
- 10.2.3 Gūthakūpapurisaupamā
- 10.2.4 Tāvatiṃsadevaupamā
- 10.2.5 Jaccandhaupamā
- 10.2.6 Gabbhinīupamā
- 10.2.7 Supinakaupamā
- 10.2.8 Santattaayoguḷaupamā
- 10.2.9 Saṅkhadhamaupamā
- 10.2.10 Aggikajaṭilaupamā
- 10.2.11 Dvesatthavāhaupamā
- 10.2.12 Gūthabhārikaupamā
- 10.2.13 Akkhadhuttakaupamā
- 10.2.14 Sāṇabhārikaupamā
200