40.4 Madhudāyakattheraapadāna

“Sindhuyā nadiyā tīre,
sukato assamo mama;
Tattha vācemahaṃ sisse,
itihāsaṃ salakkhaṇaṃ.

Dhammakāmā vinītā te,
sotukāmā susāsanaṃ;
Chaḷaṅge pāramippattā,
sindhukūle vasanti te.

Uppātagamane ceva,
lakkhaṇesu ca kovidā;
Uttamatthaṃ gavesantā,
vasanti vipine tadā.

Sumedho nāma sambuddho,
loke uppajji tāvade;
Amhākaṃ anukampanto,
upāgacchi vināyako.

Upāgataṃ mahāvīraṃ,
sumedhaṃ lokanāyakaṃ;
Tiṇasanthārakaṃ katvā,
lokajeṭṭhassadāsahaṃ.

Vipināto madhuṃ gayha,
buddhaseṭṭhassadāsahaṃ;
Sambuddho paribhuñjitvā,
idaṃ vacanamabravi.

‘Yo taṃ adāsi madhuṃ me,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Iminā madhudānena,
tiṇasanthārakena ca;
Tiṃsa kappasahassāni,
devaloke ramissati.

Tiṃsa kappasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo’.

Devalokā idhāgantvā,
mātukucchiṃ upāgate;
Madhuvassaṃ pavassittha,
chādayaṃ madhunā mahiṃ.

Mayi nikkhantamattamhi,
kucchiyā ca suduttarā;
Tatrāpi madhuvassaṃ me,
vassate niccakālikaṃ.

Agārā abhinikkhamma,
pabbajiṃ anagāriyaṃ;
Lābhī annassa pānassa,
madhudānassidaṃ phalaṃ.

Sabbakāmasamiddhohaṃ,
bhavitvā devamānuse;
Teneva madhudānena,
pattomhi āsavakkhayaṃ.

Vuṭṭhamhi deve caturaṅgule tiṇe,
Sampupphite dharaṇīruhe sañchanne;
Suññe ghare maṇḍaparukkhamūlake,
Vasāmi niccaṃ sukhito anāsavo.

Majjhe mahante hīne ca,
bhave sabbe atikkamiṃ;
Ajja me āsavā khīṇā,
natthi dāni punabbhavo.

Tiṃsakappasahassamhi,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
madhudānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo abhāsitthāti.


Madhudāyakattherassāpadānaṃ catutthaṃ.

17
0

Comments