22.1.3 Suvaṇṇasāmajātaka

“Ko nu maṃ usunā vijjhi,
pamattaṃ udahārakaṃ;
Khattiyo brāhmaṇo vesso,
ko maṃ viddhā nilīyasi.

Na me maṃsāni khajjāni,
Cammenattho na vijjati;
Atha kena nu vaṇṇena,
Viddheyyaṃ maṃ amaññatha.

Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ;
Puṭṭho me samma akkhāhi,
kiṃ maṃ viddhā nilīyasi”.

“Rājāhamasmi kāsīnaṃ,
pīḷiyakkhoti maṃ vidū;
Lobhā raṭṭhaṃ pahitvāna,
migamesaṃ carāmahaṃ.

Issatthe casmi kusalo,
daḷhadhammoti vissuto;
Nāgopi me na mucceyya,
āgato usupātanaṃ.

Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ;
Pituno attano cāpi,
nāmagottaṃ pavedaya”.

“Nesādaputto bhaddante,
sāmo iti maṃ ñātayo;
Āmantayiṃsu jīvantaṃ,
svajjevāhaṃ gato saye.

Viddhosmi puthusallena,
savisena yathā migo;
Sakamhi lohite rāja,
passa semi paripluto.

Paṭivāmagataṃ sallaṃ,
passa dhimhāmi lohitaṃ;
Āturo tyānupucchāmi,
kiṃ maṃ viddhā nilīyasi.

Ajinamhi haññate dīpi,
nāgo dantehi haññate;
Atha kena nu vaṇṇena,
viddheyyaṃ maṃ amaññatha”.

“Migo upaṭṭhito āsi,
āgato usupātanaṃ;
Taṃ disvā ubbijī sāma,
tena kodho mamāvisi”.

“Yato sarāmi attānaṃ,
yato pattosmi viññutaṃ;
Na maṃ migā uttasanti,
araññe sāpadānipi.

Yato nidhiṃ parihariṃ,
yato pattosmi yobbanaṃ;
Na maṃ migā uttasanti,
araññe sāpadānipi.

Bhīrū kimpurisā rāja,
pabbate gandhamādane;
Sammodamānā gacchāma,
pabbatāni vanāni ca.

Na maṃ migā uttasanti,
araññe sāpadānipi;
Atha kena nu vaṇṇena,
utrāsanti migā mamaṃ”.

“Na taṃ tasa migo sāma,
kiṃ tāhaṃ alikaṃ bhaṇe;
Kodhalobhābhibhūtāhaṃ,
usuṃ te taṃ avassajiṃ.

Kuto nu sāma āgamma,
kassa vā pahito tuvaṃ;
Udahāro nadiṃ gaccha,
āgato migasammataṃ”.

“Andhā mātāpitā mayhaṃ,
te bharāmi brahāvane;
Tesāhaṃ udakāhāro,
āgato migasammataṃ.

Atthi nesaṃ usāmattaṃ,
atha sāhassa jīvitaṃ;
Udakassa alābhena,
maññe andhā marissare.

Na me idaṃ tathā dukkhaṃ,
labbhā hi pumunā idaṃ;
Yañca ammaṃ na passāmi,
taṃ me dukkhataraṃ ito.

Na me idaṃ tathā dukkhaṃ,
labbhā hi pumunā idaṃ;
Yañca tātaṃ na passāmi,
taṃ me dukkhataraṃ ito.

Sā nūna kapaṇā ammā,
cirarattāya rucchati;
Aḍḍharatte va ratte vā,
nadīva avasucchati.

So nūna kapaṇo tāto,
cirarattāya rucchati;
Aḍḍharatte va ratte vā,
nadīva avasucchati.

Uṭṭhānapādacariyāya,
pādasambāhanassa ca;
Sāma tāta vilapantā,
hiṇḍissanti brahāvane.

Idampi dutiyaṃ sallaṃ,
kampeti hadayaṃ mamaṃ;
Yañca andhe na passāmi,
maññe hissāmi jīvitaṃ”.

“Mā bāḷhaṃ paridevesi,
sāma kalyāṇadassana;
Ahaṃ kammakaro hutvā,
bharissaṃ te brahāvane.

Issatthe casmi kusalo,
daḷhadhammoti vissuto;
Ahaṃ kammakaro hutvā,
bharissaṃ te brahāvane.

Migānaṃ vighāsamanvesaṃ,
Vanamūlaphalāni ca;
Ahaṃ kammakaro hutvā,
Bharissaṃ te brahāvane.

Katamaṃ taṃ vanaṃ sāma,
yattha mātāpitā tava;
Ahaṃ te tathā bharissaṃ,
yathā te abharī tuvaṃ”.

“Ayaṃ ekapadī rāja,
yoyaṃ ussīsake mama;
Ito gantvā aḍḍhakosaṃ,
tattha nesaṃ agārakaṃ;
Yattha mātāpitā mayhaṃ,
te bharassu ito gato.

Namo te kāsirājatthu,
namo te kāsivaḍḍhana;
Andhā mātāpitā mayhaṃ,
te bharassu brahāvane.

Añjaliṃ te paggaṇhāmi,
kāsirāja namatthu te;
Mātaraṃ pitaraṃ mayhaṃ,
vutto vajjāsi vandanaṃ”.

Idaṃ vatvāna so sāmo,
yuvā kalyāṇadassano;
Mucchito visavegena,
visaññī samapajjatha.

Sa rājā paridevesi,
bahuṃ kāruññasañhitaṃ;
“Ajarāmarohaṃ āsiṃ,
ajjetaṃ ñāmi no pure;
Sāmaṃ kālaṅkataṃ disvā,
natthi maccussa nāgamo.

Yassu maṃ paṭimanteti,
savisena samappito;
Svajja evaṃ gate kāle,
na kiñci mabhibhāsati.

Nirayaṃ nūna gacchāmi,
ettha me natthi saṃsayo;
Tadā hi pakataṃ pāpaṃ,
cirarattāya kibbisaṃ.

Bhavanti tassa vattāro,
gāme kibbisakārako;
Araññe nimmanussamhi,
ko maṃ vattumarahati.

Sārayanti hi kammāni,
gāme saṅgaccha māṇavā;
Araññe nimmanussamhi,
ko nu maṃ sārayissati”.

Sā devatā antarahitā,
pabbate gandhamādane;
Raññova anukampāya,
imā gāthā abhāsatha.

“Āguṃ kira mahārāja,
akari kamma dukkaṭaṃ;
Adūsakā pitāputtā,
tayo ekūsunā hatā.

Ehi taṃ anusikkhāmi,
yathā te sugatī siyā;
Dhammenandhe vane posa,
maññehaṃ sugatī tayā”.

Sa rājā paridevitvā,
bahuṃ kāruññasañhitaṃ;
Udakakumbhamādāya,
pakkāmi dakkhiṇāmukho.

“Kassa nu eso padasaddo,
manussasseva āgato;
Neso sāmassa nigghoso,
ko nu tvamasi mārisa.

Santañhi sāmo vajati,
santaṃ pādāni neyati;
Neso sāmassa nigghoso,
ko nu tvamasi mārisa”.

“Rājāhamasmi kāsīnaṃ,
pīḷiyakkhoti maṃ vidū;
Lobhā raṭṭhaṃ pahitvāna,
migamesaṃ carāmahaṃ.

Issatthe casmi kusalo,
daḷhadhammoti vissuto;
Nāgopi me na mucceyya,
āgato usupātanaṃ”.

“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Issarosi anuppatto,
yaṃ idhatthi pavedaya.

Tindukāni piyālāni,
madhuke kāsumāriyo;
Phalāni khuddakappāni,
bhuñja rāja varaṃ varaṃ.

Idampi pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Tato piva mahārāja,
sace tvaṃ abhikaṅkhasi”.

“Nālaṃ andhā vane daṭṭhuṃ,
ko nu vo phalamāhari;
Anandhassevayaṃ sammā,
nivāpo mayha khāyati”.

“Daharo yuvā nātibrahā,
sāmo kalyāṇadassano;
Dīghassa kesā asitā,
atho sūnaggavellitā.

So have phalamāharitvā,
ito ādāya kamaṇḍaluṃ;
Nadiṃ gato udahāro,
maññe na dūramāgato”.

“Ahaṃ taṃ avadhiṃ sāmaṃ,
yo tuyhaṃ paricārako;
Yaṃ kumāraṃ pavedetha,
sāmaṃ kalyāṇadassanaṃ.

Dīghassa kesā asitā,
atho sūnaggavellitā;
Tesu lohitalittesu,
seti sāmo mayā hato”.

“Kena dukūla mantesi,
hato sāmoti vādinā;
Hato sāmoti sutvāna,
hadayaṃ me pavedhati.

Assatthasseva taruṇaṃ,
pavāḷaṃ māluteritaṃ;
Hato sāmoti sutvāna,
hadayaṃ me pavedhati”.

“Pārike kāsirājāyaṃ,
so sāmaṃ migasammate;
Kodhasā usunā vijjhi,
tassa mā pāpamicchimhā”.

“Kicchā laddho piyo putto,
yo andhe abharī vane;
Taṃ ekaputtaṃ ghātimhi,
kathaṃ cittaṃ na kopaye”.

“Kicchā laddho piyo putto,
yo andhe abharī vane;
Taṃ ekaputtaṃ ghātimhi,
akkodhaṃ āhu paṇḍitā”.

“Mā bāḷhaṃ paridevetha,
hato sāmoti vādinā;
Ahaṃ kammakaro hutvā,
bharissāmi brahāvane.

Issatthe casmi kusalo,
daḷhadhammoti vissuto;
Ahaṃ kammakaro hutvā,
bharissāmi brahāvane.

Migānaṃ vighāsamanvesaṃ,
vanamūlaphalāni ca;
Ahaṃ kammakaro hutvā,
bharissāmi brahāvane”.

“Nesa dhammo mahārāja,
netaṃ amhesu kappati;
Rājā tvamasi amhākaṃ,
pāde vandāma te mayaṃ”.

“Dhammaṃ nesādā bhaṇatha,
katā apacitī tayā;
Pitā tvamasi amhākaṃ,
mātā tvamasi pārike”.

“Namo te kāsirājatthu,
namo te kāsivaḍḍhana;
Añjaliṃ te paggaṇhāma,
yāva sāmānupāpaya.

Tassa pāde samajjantā,
mukhañca bhujadassanaṃ;
Saṃsumbhamānā attānaṃ,
kālamāgamayāmase”.

“Brahā vāḷamigākiṇṇaṃ,
ākāsantaṃva dissati;
Yattha sāmo hato seti,
candova patito chamā.

Brahā vāḷamigākiṇṇaṃ,
ākāsantaṃva dissati;
Yattha sāmo hato seti,
sūriyova patito chamā.

Brahā vāḷamigākiṇṇaṃ,
ākāsantaṃva dissati;
Yattha sāmo hato seti,
paṃsunā patikunthito.

Brahā vāḷamigākiṇṇaṃ,
ākāsantaṃva dissati;
Yattha sāmo hato seti,
idheva vasathassame”.

“Yadi tattha sahassāni,
satāni niyutāni ca;
Nevamhākaṃ bhayaṃ koci,
vane vāḷesu vijjati”.

Tato andhānamādāya,
kāsirājā brahāvane;
Hatthe gahetvā pakkāmi,
yattha sāmo hato ahu.

Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Apaviddhaṃ brahāraññe,
candaṃva patitaṃ chamā.

Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Apaviddhaṃ brahāraññe,
sūriyaṃva patitaṃ chamā.

Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Apaviddhaṃ brahāraññe,
kalūnaṃ paridevayuṃ.

Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Bāhā paggayha pakkanduṃ,
“adhammo kira bho iti.

Bāḷhaṃ kho tvaṃ pamattosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.

Bāḷhaṃ kho tvaṃ padittosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.

Bāḷhaṃ kho tvaṃ pakuddhosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.

Bāḷhaṃ kho tvaṃ pasuttosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.

Bāḷhaṃ kho tvaṃ vimanosi,
sāma kalyāṇadassana;
Yo ajjevaṃ gate kāle,
na kiñci mabhibhāsasi.

Jaṭaṃ valinaṃ paṃsugataṃ,
ko dāni saṇṭhapessati;
Sāmo ayaṃ kālaṅkato,
andhānaṃ paricārako.

Ko me sammajjamādāya,
sammajjissati assamaṃ;
Sāmo ayaṃ kālaṅkato,
andhānaṃ paricārako.

Ko dāni nhāpayissati,
sītenuṇhodakena ca;
Sāmo ayaṃ kālaṅkato,
andhānaṃ paricārako.

Ko dāni bhojayissati,
vanamūlaphalāni ca;
Sāmo ayaṃ kālaṅkato,
andhānaṃ paricārako”.

Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Aṭṭitā puttasokena,
mātā saccaṃ abhāsatha.

“Yena saccenayaṃ sāmo,
dhammacārī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
brahmacārī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
saccavādī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
mātāpettibharo ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
kule jeṭṭhāpacāyiko;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
pāṇā piyataro mama;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yaṃ kiñcitthi kataṃ puññaṃ,
Mayhañceva pitucca te;
Sabbena tena kusalena,
Visaṃ sāmassa haññatu”.

Disvāna patitaṃ sāmaṃ,
puttakaṃ paṃsukunthitaṃ;
Aṭṭito puttasokena,
pitā saccaṃ abhāsatha.

“Yena saccenayaṃ sāmo,
dhammacārī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
brahmacārī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
saccavādī pure ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
mātāpettibharo ahu;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
kule jeṭṭhāpacāyiko;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yena saccenayaṃ sāmo,
pāṇā piyataro mama;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Yaṃ kiñcitthi kataṃ puññaṃ,
Mayhañceva mātucca te;
Sabbena tena kusalena,
Visaṃ sāmassa haññatu.

Sā devatā antarahitā,
pabbate gandhamādane;
Sāmassa anukampāya,
imaṃ saccaṃ abhāsatha.

Pabbatyāhaṃ gandhamādane,
cirarattanivāsinī;
Na me piyataro koci,
añño sāmena vijjati;
Etena saccavajjena,
visaṃ sāmassa haññatu.

Sabbe vanā gandhamayā,
pabbate gandhamādane;
Etena saccavajjena,
visaṃ sāmassa haññatu”.

Tesaṃ lālappamānānaṃ,
bahuṃ kāruññasañhitaṃ;
Khippaṃ sāmo samuṭṭhāsi,
yuvā kalyāṇadassano.

“Sāmohamasmi bhaddaṃ vo,
Sotthināmhi samuṭṭhito;
Mā bāḷhaṃ paridevetha,
Mañjunābhivadetha maṃ”.

“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Issarosi anuppatto,
yaṃ idhatthi pavedaya.

Tindukāni piyālāni,
madhuke kāsumāriyo;
Phalāni khuddakappāni,
bhuñja rāja varaṃ varaṃ.

Atthi me pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Tato piva mahārāja,
sace tvaṃ abhikaṅkhasi”.

“Sammuyhāmi pamuyhāmi,
sabbā muyhanti me disā;
Petaṃ taṃ sāma maddakkhiṃ,
ko nu tvaṃ sāma jīvasi”.

“Api jīvaṃ mahārāja,
purisaṃ gāḷhavedanaṃ;
Upanītamanasaṅkappaṃ,
jīvantaṃ maññate mataṃ.

Api jīvaṃ mahārāja,
purisaṃ gāḷhavedanaṃ;
Taṃ nirodhagataṃ santaṃ,
jīvantaṃ maññate mataṃ.

Yo mātaraṃ pitaraṃ vā,
macco dhammena posati;
Devāpi naṃ tikicchanti,
mātāpettibharaṃ naraṃ.

Yo mātaraṃ pitaraṃ vā,
macco dhammena posati;
Idheva naṃ pasaṃsanti,
pecca sagge pamodati”.

“Esa bhiyyo pamuyhāmi,
Sabbā muyhanti me disā;
Saraṇaṃ taṃ sāma gacchāmi,
Tvañca me saraṇaṃ bhava”.

“Dhammaṃ cara mahārāja,
mātāpitūsu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
puttadāresu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
mittāmaccesu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
vāhanesu balesu ca;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
gāmesu nigamesu ca;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
raṭṭhesu janapadesu ca;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
samaṇabrāhmaṇesu ca;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
migapakkhīsu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
dhammo ciṇṇo sukhāvaho;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.

Dhammaṃ cara mahārāja,
saindā devā sabrahmakā;
Suciṇṇena divaṃ pattā,
mā dhammaṃ rāja pāmado”ti.


Suvaṇṇasāmajātakaṃ tatiyaṃ.

15
0

Comments