22.1 Hatthidāyakattheraapadāna

“Siddhatthassa bhagavato,
dvipadindassa tādino;
Nāgaseṭṭho mayā dinno,
īsādanto urūḷhavā.

Uttamatthaṃ anubhomi,
santipadamanuttaraṃ;
Nāgadānaṃ mayā dinnaṃ,
sabbalokahitesino.

Catunnavutito kappe,
yaṃ nāga madadiṃ tadā;
Duggatiṃ nābhijānāmi,
nāgadānassidaṃ phalaṃ.

Aṭṭhasattatikappamhi,
soḷasāsiṃsu khattiyā;
Samantapāsādikā nāma,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā hatthidāyako thero imā gāthāyo abhāsitthāti.


Hatthidāyakattherassāpadānaṃ paṭhamaṃ.

15
0

Comments