3.1.5 Soṇapaṇḍitacariya

“Punāparaṃ yadā homi,
nagare brahmavaḍḍhane;
Tattha kulavare seṭṭhe,
mahāsāle ajāyahaṃ.

Tadāpi lokaṃ disvāna,
Andhībhūtaṃ tamotthaṭaṃ;
Cittaṃ bhavato patikuṭati,
Tuttavegahataṃ viya.

Disvāna vividhaṃ pāpaṃ,
evaṃ cintesahaṃ tadā;
‘Kadāhaṃ gehā nikkhamma,
pavisissāmi kānanaṃ’.

Tadāpi maṃ nimantesuṃ,
kāmabhogehi ñātayo;
Tesampi chandamācikkhiṃ,
‘mā nimantetha tehi maṃ’.

Yo me kaniṭṭhako bhātā,
nando nāmāsi paṇḍito;
Sopi maṃ anusikkhanto,
pabbajjaṃ samarocayi.

Ahaṃ soṇo ca nando ca,
ubho mātāpitā mama;
Tadāpi bhoge chaḍḍetvā,
pāvisimhā mahāvanan”ti.


Soṇapaṇḍitacariyaṃ pañcamaṃ.

15
0

Comments