1.3.5 Tatiyasattakasutta
“Satta vo, bhikkhave, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha…pe… katame ca, bhikkhave, satta aparihāniyā dhammā? Yāvakīvañca, bhikkhave, bhikkhū saddhā bhavissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, bhikkhave, bhikkhū hirimanto bhavissanti…pe… ottappino bhavissanti… bahussutā bhavissanti… āraddhavīriyā bhavissanti… satimanto bhavissanti… paññavanto bhavissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti.
Pañcamaṃ.
150