5.9 Todeyyamāṇavapucchā

“Yasmiṃ kāmā na vasanti, (iccāyasmā todeyyo)
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo,
_Vimokkho tassa kīdiso”. _

“Yasmiṃ kāmā na vasanti, (todeyyāti bhagavā)
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo,
_Vimokkho tassa nāparo”. _

“Nirāsaso so uda āsasāno,
Paññāṇavā so uda paññakappī;
Muniṃ ahaṃ sakka yathā vijaññaṃ,
_Taṃ me viyācikkha samantacakkhu”. _

“Nirāsaso so na ca āsasāno,
Paññāṇavā so na ca paññakappī;
Evampi todeyya muniṃ vijāna,
_Akiñcanaṃ kāmabhave asattan”ti. _


Todeyyamāṇavapucchā navamā.

15
0

Comments