2.1.6 Paṭhamakaraṇīyavimānavatthu

“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.

(928--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Karaṇīyāni puññāni,
paṇḍitena vijānatā;
Sammaggatesu buddhesu,
yattha dinnaṃ mahapphalaṃ.

Atthāya vata me buddho,
araññā gāmamāgato;
Tattha cittaṃ pasādetvā,
tāvatiṃsūpago ahaṃ.

(933--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Paṭhamakaraṇīyavimānaṃ chaṭṭhaṃ.

15
0

Comments